________________
४०८
प्रतानवत्यः सुषिराः प्रतिजन्म प्रपद्यन्ते
प्रथमादिस्वरारम्भात्
प्रबन्धानां द्विधा सूडः प्रबुद्धं पञ्चमे चित्तं
प्रयत्नो ज्ञानमायुश्र प्रयुज्यते तदा गीतिः
प्रयुज्य मध्यमो ग्राह्यः
प्रयोगे बहुलः स स्यात्
प्रयोज्य पर्य
प्रवर्तयन्ति तत्राद्या
प्रवेशयन्ति चाभ्यङ्ग० प्रवर्तते स्वर्गलोके
प्रश्रयः क्रूरता गर्व ०
प्रसन्नादिः प्रसन्नान्तः
प्रसन्नाभ्यां कफासृग्भ्यां प्रसन्नेन्द्रियताऽऽरोग्य ०
प्रमादस्य कलां गीत्वा
प्रसाधयन्ति धीमन्तः
प्रसारणमितीमानि
प्रस्तारः खण्डमेरुश्च
प्रस्तारश्व प्रसादो ऽथ
प्रस्तारो ऽथ प्रसादः स्यात्
प्राक्पङ्कयन्त्याङ्कसंयोगं प्राग्जन्मबोधसंस्कारात्
प्राणापानधृतित्याग ०
प्राणापानौ तथा व्यान०
प्राप्नोति विकृतौ भेदौ
संगीतरत्नाकरः
पुटसंख्या
४८
२५
११२
२०
"
१००
५२
प्रावेशिक्यां ध्रुवायां स्यात्
प्रीतः कम्बलगानेन
प्रीतिश्च मार्जनीत्येताः
३५
३९
२८६
१४८
फलानि ललना चक्रे
१८१
फलान्येतानि पूर्वादि •
१४८ फलान्युद्यन्ति जीवस्य
५०
१५३
४५
प्रेङ्खनिकूजितः श्येन ०
प्लुतं हस्वं प्लुतं हवं
फ
बन्धनैर्बहुभिर्बद्धा
बलवर्णौ चोपचितौ
बहवो ऽन्तरमार्गत्वात्
बहिर्मलवानि स्युः
૪.
त्वं प्रयोगेषु
१६३ बहुत्वं निधयोरंशः
६१
४०
बिलं च गगनाद्वायोः
ब्रह्मग्रन्थिजमारुत •
ब्रह्मग्रन्थिरिति प्रोक्तं
ब्रह्मग्रन्थिस्थिः सोऽथ
ब्रह्म प्रोक्तपदैः सम्यक्
१८
१५९
१५३
१३५
ब्रह्म ब्रह्माणमसृजम् ३७ ब्रह्मयोनीनीन्द्रियाणि
४१
पुटसंख्या
२२४
२७८
८६
१५९
१५७
५४
५३
५६
४८
३५
२५२
४७
१८१
२४०
४०
१
५८
६४
२७३
२९
३९
५७
११२
८५
ब्रह्मरन्ध्रस्थितो जीवः
४१
ब्रह्मेन्द्रवायुगन्धर्व ०
८९ नृमस्तुर्या तृतीयादिः
Scanned by Gitarth Ganga Research Institute