________________
XXX
पुटाकाः ७. जातिप्रकरणम् . . . १६९-२७४ शुद्धा जातयः १-३; विकृता जातय: ३-७; विकृतसंसर्गजा जातयः
८-१६ ; जातीना प्रामविभाग: १७--२० ; स्वरसाधारणप्रयोगे नियमः २१-२४ ; अंशानां संख्या: २४-२८ ; ग्रहादीनां विभाग: २९-३१; अंशलक्षणम् ३२-३४ ; तार: ३५, ३६ ; मन्द्रः ३७, ३८; न्यासः ३८-४० ; अपन्यासः ४१-४६; संन्यासः ४७; विन्यास: ४७, ४८; बहुत्वम् ४९ ; अल्पत्वम् ५० ; लङ्घनम् ५१ ; अन्तरमार्गः ५२ ५३ ; पाडवः ५४ ; औडुवः ५५-५७ ; अल्पत्वस्य लोप्यविशेषत्र्यवस्था ५७–५९ सप्रस्तारा जातयः ५९ षाड्जी ६०-६४; आर्षभी ६४-६६; गान्धारी ६७-७० ; मध्यमा ७०७२ ; पञ्चमी ७३–७५ ; धैवती ७५-~-७७ ; नैषादी ७७, ७८ ; षड्जकैशिकी ७९, ८० ; षड्जोदीच्यवा ८१-८५; षड्जमध्यमा ८५-८८ ; गान्धारोदीच्यवा ८८-९१ ; रक्तगान्धारी ९१-९४ ; कैशिकी ९५–९८; मध्यमोदीच्यवा ९९,१०० ; कार्मारवी १०१-१०३; गान्धारपञ्चमी १०३१०५, आन्ध्री १०५-१०७ ; नन्दयन्ती १०७-१०९; अनुक्तानां तालादिनियमः ११०; मार्गाः ११०; गीतयः ११०, १११; मार्गेषु कलानियमः १११, ११२; संक्षेपेण रागांशनिरूपणम् ११३ ; जातिस्तुति: ११३ ; जातीनामन्यथा प्रयोगे दोष: ११३, ११४
८. गीतिप्रकरणम् . . . २७५-२८८ कपालोत्पत्तिः १ ; षाड्जीकपालम् २, ३ ; आर्षभीकपालम् ३, ४ ;
गान्धारीकपालम् ४, ५, मध्यमाकपालम् ६; पञ्चमीकपालम्
Scanned by Gitarth Ganga Research Institute