SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [जाति २२२ संगीतरत्नाकरः १४. री मा मा मा री गा सा सा श र ण म नि दि त धा मा री गा सा धा नी नी पा द यु ग पं क १६. पा मा री गां नी नी नी नी ज वि ला सं (क०) पाड्जग्रामिकशुद्धस्वरमेलने प्रथमकालायां मध्ये निषादाश्चत्वारः; तारे स एकः ; मध्ये ध एकः ; नी द्वौ ; एवमष्टौ लघवः । तं सुरवन्दितेत्यक्षराणि-तमिति निः; तच्छेपो निः; सुरवमिति निनिसाः ; तच्छेषो धः ; दिताभ्यां नी (१)। द्वितीयस्यां मध्ये पमसास्त्रयः ; मन्द्रे ध एकः ; निषादाश्चत्वारः; एवमष्टौ लघवः । महिषमहासुरेत्यक्षराणि—षष्ठः शेषः (२)। तृतीयस्यां मध्ये सौ द्वौ ; गौ द्वौ ; नी द्वौ ; धनी द्वौ ; एवमष्टौ लघवः । मथनमुमापतिमित्यक्षराणिषष्ठः शेषः (३)। चतुर्थ्यो तारे सौ द्वौ ; मध्ये ध एकः ; निषादाः पञ्च ; एवमष्टौ लघवः । भोगयुतमित्यक्षराणि-भो इति सः ; तच्छेषः सः; गयुतमिति धनिनयः ; तच्छेषा इतरे (४) । पञ्चम्यां मध्ये सौ द्वौ , गौ द्वौ ; मन्द्रे माश्चत्वारः ; एवमष्टौ लघवः । नगसुतकामिनीत्यक्षराणि-- षष्ठः शेषः (५) । षष्ठयां मन्द्रे निपधपाश्चत्वारः; माश्चत्वारः ; एवमष्टौ लघवः । दिव्यविशेषकेत्यक्षराणि- द्वितीयषष्ठौ शेषौ (६) । सप्तम्यां तारे रिगससरिगाः षट् ; मध्ये नी द्वौ ; एवमष्टौ लघवः । सूचकशुभनखेत्यक्षराणि---द्वितीयः शेषः (७) । अष्टम्यां मध्ये निनिपास्त्रयः ; धनी एकः; निषादाश्चत्वारः; एवमष्टौ लघवः । दर्पणकमित्यक्षराणि-देन निः; तच्छेषो निः; र्पणाभ्यां पधौ ; तच्छेषो निः; कमिति निः; तच्छेषा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy