SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ APPENDLX I रसरत्न-कोश (Ms. 9933. Central Library, Baroda) पत्र ३ k. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे रसलक्षणोल्लासे रसस्वरूपनिरूपणं नाम प्रथमं परीक्षणं । पत्र ७ a. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेन्द्रण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे रसलक्षणोल्लासे रससत्त्वनिरूपणं [नाम] द्वितीयं परीक्षणम् ।। पत्र ८ b. इति श्रीमहाराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे षोडशसास्र यां संगीतमीमांसायां रसरत्नकोशे रसलक्षणोल्लासे रसाश्रये परीक्षणं तृतीयम् ।। . . पत्र १५, १६. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे षोडशसाहस्र यां . संगीतमीमांसायां रत्नकोशे रसोल्लासे विभाषादिपरीक्षणं नाम चतुर्थ परीक्षणं ।। श्री ॥ इति श्रीसरस्वतीरससमुद्भूतकरवोद्याननायकेन, अभिनवभरताचार्येण मालवांभोधिमाथमंथमहीधरेण, योगिनीप्रसादासादितयोगिनीपुरेण, मंडलदुर्गोंद्धरणोद्धृतसकलमंडलाधीश्वरेण, अजयजयाजयविभवेन, यवनकुलकालकालरात्रिरूपेण शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोद्ध लनधर्षितनागपुरेण, अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेन, गुर्जराधीश[धीर]त्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभलमेरुनवीन निर्मितसुमेरुणा, श्रीचित्रकूटभीमस्वर्गयथार्थीकृतरचितचारुतरपथेन श्रीमेदपाटसमुद्रसंभवरोहिणीरमणेन, अरिराजमत्तमातंगपंचाननेन, प्ररुढपत्रयवनदवदहनंदवानलेन, प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तडेन वैरिवनितावैधव्यदीक्षादानदक्षोडकोदंडदंडमंडिताखंडभुजदंडेन भूमंडलाखंडलेन, श्रीचित्रकूटविभुना, अध्युष्टतमनरेण गज-नरतुरगाधीशराजत्रितयतोडरमल्लेन, वेदमार्गस्थापनचतुराननेन, याचककल् मेण, वसुंधरोद्धरणादिवराहेण परमभागवतेन, जगदीश्वरीचरणकिंकरेण, भवानीपतिप्रसादाप्तापसादवरप्रसादेन, राजगुर्वादिविरुदावलीविराजमानेन राजाधिराजमहाराजश्रीमोकलनंदनेन राजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचित उल्लासः पूर्णः॥ उल्लासश्च समाप्ति समगादिति विततमतीनामभिमर्तासद्धिरस्तु ।। श्री। __ पत्र २० a. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे विभावोल्लासे नायकभेदवर्णनं नाम प्रथमं परीक्षणं ' समाप्तं ।। पत्र ३१ b. इति श्रीराजाधिराजश्रीकुंभकर्णेन विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां[रस] रत्नकोशे विभावोल्लासे नायिकावर्णनं नाम द्वितीयं परीक्षणं समाप्तं ॥ पत्र ३५ ३. इति श्रीमहीमहेंद्रश्रीकुंभकर्णविरचिते संगीतराजे षोडशसाहान यां संगीतमीमांसायां रसरत्नकोशे विभावोल्लासे चेष्टादिविभावनं नाम तृतीयं परीक्षणं समाप्तं ।। पत्र ३८ a. इति श्रीसरस्वतीरससमुद्भूतकरवोद्याननायकेन, अभिनवभरताचार्येण मालवांभोधिमाथमंथमहीधरेण, मंडलदुर्गाद्धरणोद्ध तसकलमंडलाधीश्वरेण, अजयजयाजय
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy