________________
लोक
पृ.सं.
श्लोक
अद्भुतः
२१८ ६.शान्त:
२१८ चतु पोल्लासे चतुर्क परीक्षणम् २२०-२३२ पात्रलक्षणम
२२० रेखा पात्रगुणाः
२२१ पात्रदोषाः पात्रमण्डनानि संप्रदायलक्षणम् संप्रदायगुणदोषो
शुद्धपतिः
२२५ गोण्डलीविधिः
२२६ धमधिषिः
२२८ परिशिष्ट १,२,३ (१) श्लोकानुक्रमणिका १-३२ (२) पारिभाषिक शन्दानुक्रमः ३३-७२ (३) अन्धकारनिविष्टप्रधानां प्रन्थकुत्रा चाकाराधनुक्रमणी ७३-७४ Bibliography
७५-७६ Errata शुद्धिपत्रक
७८