________________
नृ० २० को ० - उल्लास ४, परीक्षण ४
खण्डभुजादण्डयुगलेन ॥ ९७ ॥ भूमण्डलाखण्डलेन ॥ ९८ ॥ गजनरतुरगाधीशराजत्रितयतोडरमल्लेन ॥ ९९ ॥ वसुन्धरोद्धरणादिवराहेण ॥ १०० ॥ भवानीपतिप्रसादातापसादवरप्रसादेन ॥ १०१ ॥ अनन्यमल्लीकगर्वखण्डनमुशलहस्त बलभद्रपराक्रमेण ॥ १०२ ॥ महाराजाधिराज महाराणाश्री मृगाङ्कताम राजेन्द्रनन्दनेन ॥ १०३ ॥ श्रीमहा6 राशीश्री सौभाग्यवतीजस माम्बिकाहृदयनन्दनेन ॥ १०४ ॥ विविधविज्ञानविज्ञचमत्कारिचातुरी धुरीण सकलसीमन्तिनी शिरोमणिरूपलावण्यलजालक्ष्मीनिधानश्टङ्गारसरसीशतराजकन्याप्रवरनिकुंभराजन्य वंशावतंस महाराशी - श्रीकर्मवर्ती लघुमादेवीहृद
5
नाथेन || १०५ ॥ श्रीमहाराजाधिराज कालसेन - महीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहख्यां सङ्गीतमीमांसायां नृत्यरत्नकोशे प्रकीर्णकोल्ला से पात्रलक्षणं नाम 10 चतुर्थे परीक्षणं नृत्यरत्नकोशश्चतुर्थः समाप्तिं समागादिति विततमतीनामभिमतसिद्धिरस्तु ॥ शुभं भवतु ॥ श्रीरस्तु ॥
॥ इति नृत्यरत्नकोशः समाप्तः ॥
२३२
**