________________
*
नृ०२० को-उल्लास ३, परीक्षण २ नागापसर्पित हस्तौ रेचयेच्छीर्ष परिवाहितमाचरेत् । खस्तिकापसृतौ कुर्यात् पादौ नागापसर्पिते।। प्रयोज्यमेतदिच्छन्ति प्रायेण तरुणे मदे ॥
॥ इति नागापसर्पितम् ॥ १०७॥ अङ्कावुत्क्षिप्यमाणेऽपि तथा निक्षिप्यमाणके। त्रिपताको भजेतां चेदनु प्रोन्नतिसंनताम् ॥ तद्वदेव शिरश्चेत् स्याद्गङ्गावतरणं तदा। गङ्गावतारे निर्दिष्टं मुनिना सर्वदर्शिना ॥
॥ इति गङ्गावतरणम् ॥ १०८ ॥ प्रायो वक्षास्थितः कार्यो वामस्तु करणे करः । दक्षिणस्तु करस्तत्तत्करणस्यानुगः स्मृतः॥ तलपुष्पपुदस्यादी प्रयोगाद् ज्ञायते किल । पुष्पैः स्याद्देवतापूजामङ्गलार्थतयेति च ॥ गङ्गावतरणस्यान्ते कीर्तनान्मङ्गलान्तता। सर्वकार्येषु विज्ञेयेत्यवदद्भरतो मुनिः॥
॥ हत्यष्टोत्तरशतं करणानि ॥ १०९ ॥ श्रीमत् कुम्भलमेरावर्तुदशिखरे च चित्रकूटे च। .. . दुर्गवरौ वरपदवी यत्करणं राजते जगति ॥ १८८ ___ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहस्यां 20 सङ्गीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे शुद्धकरणाभिधानं प्रथमं परीक्षणं [समामम् ।]
15
तृतीयोल्लासे द्वितीयं परीक्षणम् ।
[ मङ्गलम् ।] यमन्तःकरणेष्वाद्या नित्यामारोप्य तन्वतः। विचिन्तयन्ति तं वन्दे करणातीतमीश्वरम् ॥ अथ देशीपूर्वकाणि बृहद्देशीविदांवरः। करणानि समाचष्टे कुम्भकर्णो धराधिपः ॥ अन्चितं चैकक(?चोरणाचितं स्याङ्गैरवाश्चितम् । दण्डप्रणामाश्चितं च कर्तर्यश्चितमेव च ॥ 1 A0 स्तिकोप। 2 ABC याम।