________________
उक्कोसिया वा जहणा वा अजहणमणुक्कोसा वा, जस्स पुण उस्कोसिया चारित्ताराहणा तस्स दंसणाराहणा नियमा उक्कोसा उक्कोसिवाणं भंते णाणाराहणं पाराहेत्ता कतिहिं भवग्गणेहि सिज्झइ जाव अतं करे" उत्कृष्ट चारित्राराधना सद्भावे "यत्वे गइए कपोवएसु" कल्पोपगेषु सौधर्मादिदेवलोकोपगेषु देवेषु मध्ये उपपद्यते मध्यम चारित्राराधनासद्भावे" कप्पातीत एसु वा तिन वेय कादिदेवेषु उववज्जइ उपपद्यते मध्यमोत्कृष्ट चरित्राराधना सद्भावे "उक्को सियाणं भंते दंसणाराहणं पाराहेत्ता कतिहिं भवग्गाहणेहि एवं चेव । उक्कोसियेणं भंते चरित्ताराहणं पाराहेत्ता एवं चेव, नवरं अत्थे गहए कप्पातीतएसु उववझति" उत्कृष्ट चरित्राराधनवतः; स्रोधर्मादि कल्पेष्यगमनात्, माझि मियाणं भंते णाणाराहणं श्राराहेत्ता कतिहिं भवग्गहणेहिं सिज्झइ जाव अतं करेति, गोयमा, अत्थे कतिए दोच्चेणं. भवग्गहणणं सिझति जाव अंतं करोति ।" अधिकृत मनुष्यभवापेक्षया द्वितीयेन मनुष्य भवेनेति" । तच्चं पुण भवग्गहणं णातिक्कमति" एताश्च चारित्राराधनाः संवलिताः ज्ञानाधाराधना इह विवक्षिताः कथमन्यथा जघन्य ज्ञानाराधनाम् अाश्रित्य वक्ष्यति 'सत्तट्ट भवग्गहणाईपुण णाहक्कमति ति" यनश्चरित्रराधनाया एवेदं फलम् उक्त, यदाह-"अट्ठभवाउ चरत्तेत्ति" श्रतसम्पक्त्व
Aho! Shrutgyanam