________________
૫૪
चंद्रफलम्-जन्मन्यन्नं दिशति हिमगुवित्तनाशं द्वितीये
दद्यादन्नं सहजभवने कुक्षिरोगं चतुर्थे । कार्ये नाशं तनयगृहगो वित्तलाभं च षष्ठे द्यूने द्रव्यं युवतिसहितं मृत्युसंस्थोऽधमत्युम् नृपभयं कुरुते नवमः शशी दशमभावगतस्तु महत्सुखम् विविधमायगतः कुरुते धनं व्ययगतस्तु रुज धनसंक्षयम् ४
ने हिमगु मां नम शशिनी हाय तो मान्न आपे छे. भाले डाय तो पित्तननाश धरे छे. सहजभवन त्रीने यमा सन आपे छ. योथे। यद्र युक्षि रोग उत्पन्न ४रे छ. तनयगृहग પાંચમો ચંદ્ર કાર્યને નાશ કરે છે. છઠ્ઠો ચંદ્રમાં વિત્ત લાભ કરે છે. ગુન સાતમે ચંદ્ર સ્ત્રી લાભ-દ્રવ્ય આપે છે શું આઠમે અપમૃત્યુ દુર્મરણ કરે છે. નવમે ચંદ્રમાં રાજ્યનો ભય કરે છે. દશમે ચંદ્રમાં હેટું સુખ આપે છે. અગીયારમો ચંદ્રમાં બહુ ५४२नु धन आपे छे. व्ययगत सारमे। मां रोग-धन नाश ४रे छ. ४. भौमफल-प्रथमगृहगत: क्षोणीसूनुः करात्यरिजं भयं
क्षपयति धनं वित्तस्थाने तृतीयगतोऽर्थदः अरिभयमतः पातालेऽर्थान् क्षिणाति हि पंचमो रिपुगृहगतः कुर्याद्वित्तं रुजं मदनस्थितः जनयति निधनस्थः शत्रुबाधां धराजो दिशति नवमसंस्थः कायपीडामतीव ॥ शुभमपि दशमस्यो लाभ गोभूरिलाभ व्ययभवनगतोऽसौ व्याध्यनर्थार्थनाशान्
Aho ! Shrutgyanam