________________
૩૦૨
महिषोष्ट्रप्रयाणेन दक्षिणस्यां च नीयते अचिरेणैव कालेन मृत्युस्तस्य विनिर्दिशेत् अभ्यंगो यस्य तैलेन वा स्वप्नांते घृतेन च स्नेहेनान्येन केनापि व्याधिं तस्य विनिर्दिशेत् पीतांबरधरा नारी पीतगंधानुलेपना अवगृहति यं स्वप्ने हत्यां तस्य विनिर्दिशेत् रक्तांबरधरा नारी रक्तगंधानुलेपना अवगृहति यं स्वप्ने हत्यां तस्य विनिर्दिशेत् कृष्णांबरधरा नारी कृष्णगंधानुलेपना । अवगृहति यं स्वप्ने मृत्युस्तस्य विनिर्दिशेत् श्वेतांबरधरा नारी श्वेतगंधानुलेपना । अवगृहति यं स्वप्ने तस्य श्री. सई तोमुखी आदित्यमंडलं स्वप्ने चंद्रं वा यदि पश्यति व्याधितो मुच्यते रोगानीरोगः श्रियमश्नुते यस्तु श्वेतेन सर्पण इंश्यते दक्षिणे करे बहुलाभो भवेत्तस्य संपूर्ण दशमेहनि काकं वां कुर्कुटी क्रौंच लब्ध्वा यः प्रतिबुध्यति सकाशां लभते कन्यां भार्यो वा प्रियवादिनीम्
स्वप्नामा ना सामा शयाण-हावाणा, वानर, सु। ધસારો કરે તે તેને રાજ્ય તરફ ભય થશે, જે નામાં મહિષ-ઉંટ પર બેસી દક્ષિણ દિશામાં જાય છે તેનું જલદી મરણ સુચવે છે
Aho ! Shrutgyanam