________________
२७१.
अथ सुभिक्षदुर्भिक्षविचारः मु. गणपती. शाके त्रिघ्ने युते बाणैः शैलभक्तेऽथ शेषके क्रमान्मध्य सुभिक्ष च दुर्भिक्षं च सुभिक्षकम् ॥ १९४ महर्घ समता ज्ञेया चैकतो रौरवं तु खे
વર્તમાન શાલિવાહન શાકને ત્રણે ગુણ પાંચ ઉમેરી સાતે ભાગ લેવો શેષ રહે તે પ્રમાણે અનુક્રમે મધ્યમ સુભિક્ષ, દુર્ભિક્ષ, સુભિક્ષ, મહર્ધ, સમાનતા, અને રવિ-ભયંકતા, સમજવા. ૧૯૪ ग्रंथांतरे-पश्च संवत्सरं चैव त्रिगुण पंचसंयुतम्
सप्तभिस्तु हरेद्भागं फलं वत्सरजं वदेत् ॥ सुभिक्षे युग्मवेदे च दुर्भिक्षं त्रिकपंचके । एके हि समता षष्टे शून्येऽति रौरवं भवेत्. १९६
સંવત ને ત્રણે ગુણ પાંચ ઉમેરી સાતે ભાગતા શેષ ઉપરથી वर्ष३०५ समय से. ले शेष २-४ सु११, शेष-3-५ २ त। દુષ્કાળ, એક શેષ રહે તે સાધારણ અને શેષ ૬-૦ રહે તે રૌરવં भय ४२ सभा . अन्यच्च-संक्रांतिनाड्यो नवमिश्रिताश्च रसाहताः पावकभाजिताश्च एके सुभिक्ष समता द्विशेषे शून्ये महधं मुनयो वदति ॥ १९७ यस्यां त्वमायामथ पौर्णमास्यां चंद्रः शुभैईष्ठयुतो न पापैः ॥ मासे च तस्मिन् कुरुते समर्ध महर्घ के पापयुते क्षितश्चेत् ॥ १९८
Aho! Shrutgyanam