________________
૫૪
हलचक्रम् हलप्रवाहं प्रथमं कुर्यान्मूले मृगेऽत्यभे विशाखायां च रोहिण्यां उत्तराणां त्रये करे पुष्येऽश्विन्यां च चित्रायां मैत्रे स्वातौ श्रुतित्रये पुनर्वसु शनि भौमं त्यक्त्वा रिताष्टमी कुहम् तच्चक्रे रवि भुक्तशकिं त्रिकं त्रिपंचकम् त्रिकं पंच त्रिकं द्वंद्वं क्रमादशुभशोभनम्
m
१३४
१३५
Aho! Shrutgyanam
१३६
श्रे ने श्रे ने श्रे ने थ्रे
भूण; भृगशीर्ष, रेवती; विशामा रोहिणी, ऋशु उत्तरा; हस्त पुष्य मश्विनी भित्रा; अनुराधा; स्वाती श्रवण घनिष्टा, શતતારકા એ નક્ષત્રોમાં પ્રથમ હળ ક્ષેત્રમાં ફેરવવા. પુનર્વસુ શનિ लोभ, रिश्ता तिथी, अष्टमी, अभावास्यानो त्याग ५२. इस ચક્રમાં સૂર્યાં મહા નક્ષત્રથી ચંદ્ર નક્ષત્ર સુધી ગણવું અને ૩૩-૩ ५-3-4-3--3 खंडे। सभी तेनुं इण अनुकमे ने, श्रे, ने; ; ने; श्र ने. वं. (१३४-१३६)
बीजोप्तिमुहूर्त रत्नमालायाम्. हस्ताश्विपुष्योत्तररोहिणीषु चित्रानुराधामृगरेवतीषु
स्वातौ धनिष्ठासु मघासु मूले बीजेाप्तिरुत्कृष्टफला प्रदिष्ट १३७ "भौमवर्जिताः सर्वे वारा शुभाश्वेति बहव: "