________________
२४८
नौकाचालनमुहूर्त दीपिकायाम्.
शुभाहे विष्णुयुग्मेदुभगमैत्राश्विपाणिषु चालनं घटनस्थानान्नावः शुभतिथदुषु
११३
शुभ हिवसे श्रवणु-धनिष्टा भृगशीर्ष, पूश. अनुराधा, अश्विनी, हस्त, ये नक्षत्रोमा, शुल तिथी -शुल चंद्रमा, नाव-बहाल नौडा, સ્ટીમર વીગેરેને ચલાવવાનું શુભ છે ૧૧૩
नौयात्रा (समुद्रयान) मुहूर्त दीपिकायाम्.
अश्विक रेज्यसुधा निधिपूर्वा मित्रधनाच्युतमे शुभलग्ने तारक योगतिर्थी दुविशुद्धौ : नौगमनं शुभदं शुभवारे ११४ अश्विनी, हस्त, पुष्य, सुधानिधि - मृगशीर्ष, पूर्वा-पू. ३. पूषा, पूला अनुराधा, धन-धनिष्ठा, अभ्युत-श्रवणु मे नक्षनोभां शुल अग्नमां, ચુભવારે. નક્ષત્ર-યેાગ-તિથી, ચંદ્ર એની શુદ્ધિમાં નાયાત્રા સમુદ્રયાન કરવું શુભ છે. ૧૧૪
अथाधेोमुखनक्षत्राणि गरुडपुराणे.
भरणी कृत्तिकाश्लेषा मघा मूल विशाखिका तिस्रः पूर्वास्तथा चैव अधोवाः प्रकीर्तिताः वापीकूपतडामादि खननं च तृणादिकम् देवतागारखननं निधानखननं तथा गणितं ज्योतिषारंभ खनीबिलप्रवेशनम् कुर्यादागतान्येव कार्याणि वृषभध्वज !
Aho! Shrutgyanam
११५
११६
१९७