________________
२३२
अथ नवचंडी शतचंडी सहस्रचंडी होममुहूर्तम्.४
वैशाख: फाल्गुनो माघः श्रावणो मार्ग एव च आश्विनः कार्तिको मासाः पूजायां तु शुभावहाः तृतीया पंचमी पूर्णा सप्तमी च त्रयोदशी दशमी द्वादशी षष्ठी चतुर्थी नवमी तथा कृष्णाष्टमी चतुर्दश्यौ तिथयः सर्वकामदाः रबिई हस्पतिः सोमो बुधशुको शुभावहाः अश्विनी रोहिणी स्वातीपोष्णं ज्येष्टोत्तरात्रयम् पुष्यं पुनर्वसु नि श्रेष्ठानि शक्तिपूजने
દેવીના પૂજનમાં વૈશાખ; ફાલ્ગન, માઘ, શ્રાવણ, માર્ગશીર્ષ आश्विन, ति से मासे! शुभ छे. तृतीया, ५यमी, पूर्णिमा; समी, त्रयोदशी, शमी; ६६शी ५०ी; यतुथा, नवमी, १५१५क्षमा અષ્ટમી, ચતુર્દશી એ તીથી સર્વ મનોરથ પૂર્ણ કરનારી છે.
२वीवार, शु३, यद्र, मुध, शु, मे पारे। शुभ छ. अश्विनी, रोहिणी, स्वाती, रेवती, येटी, 31, 341, Gll, पुष्य, पुनवसु मे नक्षत्र हेपी पूनम श्रेष्ट छ. (६६-६८)
x मंडपादौ खातमुहूर्तनक्षत्राणि. पूर्वात्रयं सामेयमानिधिष्ण्यमधोमुख मूलमघाविशाखाः खातेचमूम्यां निधिरोपणेच तथोमकायें मुनयो वदति.
Aho ! Shrutgyanam