________________
૨૨૬
कीदशी प्रतिमा, कीदग प्रमाणाश्चावयवाः । भगवतो रामचंद्रस्यान्येषामपि च सुराणां स्वरूपं शिल्पिना कीदग विधं कर्तव्यमित्यादि सर्व विस्तरतो वार्णितमस्ति मत्स्यपुराणस्याध्याय २५८ मारभ्य २६५ पर्यंतमतस्तत्रैव कणेहत्य निरीक्षणीयम्.
દેની મૂર્તિ કહેવી કરવી, મૂતિને અવયવે કેવા બનાવવા ભગવાન રામચંદ્ર તથા બીજા દેવેનું સ્વરૂપ શિલ્પિએ કેવું બનાવવું से सघणु विस्ता२था मत्स्यपुराण अध्याय २५८ था २१५ सुधामा છે માટે જીજ્ઞાસુએ તે તરફ ધ્યાન આપવું. (૫)
अथ मंत्रदीक्षाविचारो मंत्रचिंतामणौ. मंत्रारंभस्तु वै चैत्रे बहुदुःखप्रदायकः वैशाखे रत्नलाभश्च ज्येष्ठे तु मरणं ध्रुवम् आषाढे बंधुनाशः स्याच्छावणः सर्वसिद्धिकृत् प्रजानाश भाद्रपदे सर्वतः शुभ आश्विनः कार्तिके कनकप्राप्तिर्मार्गशीर्षे मनारथाः पौषे तु स्थानहानिः स्यान्माघे मेधाविवर्जनम् फाल्गुने सर्वसिद्धिः स्यान्मासानां फलमीरितम् शुक्लपक्षे समारंभो नैव कृष्णे कदाचन पूर्णिमा पंचमी षष्ठी द्वितीया चापि सप्तमी त्रयोदशी द्वादशी च दशमी सर्वकामदा मंत्रारंभो रवौ शुक्रे बुधे जीवे विशेषतः शनौ मृत्युः क्षयो भौमे सेामे सर्वत्र निष्फलम्
Aho ! Shrutgyanam