________________
२१४ अथ प्रकारांतरेण वन्हिचविचारो माधवस्कंधे
तत्रादौ शिवपूजायां शिवस्य मुखाहुतिज्ञानम्. तिथिवारं च नक्षत्रं कलाभि १६ श्च समन्वितम् वेदसंख्यैहरेभागं वन्हिच विलोकयेत् एकेन वसते स्वर्गे द्वाभ्यां पातालमेवच त्रिशून्ये ३० वसते भूमौ भूमिलाके सुखावहम् शंभोः पश्चिमवक्रतो बहुधनं सौम्ये च सौम्यं फलं याम्ये हानिमहद्भयं च कुरुते प्राच्यां भयं राजतः । ऊर्च श्रीरचला यशा बहुसुखं होमे सदा चिंतयेत् सूर्याधिष्ठितभाच्छरांगगणना याबद्भवेच्चांद्रभम्
पश्चिममुखे
उत्तरमुखे
दक्षिणमुखे
अर्ध्वमुखे
नक्षत्र. संख्या.
पूर्व मुखे- Wi
જે દિવસે શિવની પૂજા સંબંધી હેમલધુરૂદ્ર–મહારૂદ્રમાં पन्डिय: नेपानी त..
Aho ! Shrutgyanam