SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ૧૯૩ નાશ, પીડે આયુષ્યના નાશ, સામી બાજીપર સૌભાગ્યની વૃદ્ધિ, भीलु पर संपत्ति आये छे. (२१-२२) पू उ १५ २० १४ १७ १७ १५ २१ १६ hr प अथ राशिपरत्वे चंद्रभ्रमणं. मेषे च सिंहे धनुषींद्रभागे गोनक्रकन्यासु च याम्यभागे तौलौ नृयुग्मे च घटे प्रतीच्यां कर्कालिमीनेषु हि चोत्तरस्याम् एवमेषादितः प्रोक्तं चंद्रस्य भ्रमणं बुधैः सन्मुख ह्यर्थलाभाय दक्षिणे सुखसंपदः पश्चिमे प्राणसंदेहेा वामे चंद्रे धनक्षयः ताराबलाद्विधार्वी विधुवीर्याद्रिवेर्बलम् रविवीर्यात परे खेटा ज्ञेयाः संक्रमणे सहा Aho! Shrutgyanam २४ः २५ મેષ–સિંહ ધન રાશિના ચંદ્રમાં ચંદ્ર પૂર્વદિશામાં વસે છે, વૃષભ-મકર કન્યાના ચંદ્રમાં ચંદ્ર દક્ષિણ દિશામાં વસે છે. તુલા १३
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy