________________
ચાલુ સંવતમાં નવ ઉમેરવા માટે ભાગ લેતા શેષ રહે તે પ્રભવાદિ સંવત્સર સમજવો.
संवत्सरनामान्याह नारदः प्रभवो विभवः शुक्ल: प्रमोदोऽथ प्रजापतिः। अंगिराः श्रीमुखा भावो युवा धाता तथैवच। ५ ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः चित्रभानुः सुभानुश्च तारण: पार्थिवो व्यय: ६ सर्वजित् सर्वधारी च विरोधी विकृतः खरः। नंदनो विजयश्चैव जयो मन्मथ दुर्मुखो । हेमलंबो विलंबश्च विकारी शार्वरीप्लवः शुभकृत शोभनः क्रोधी विश्वावसु पराभवौ प्लवंगः कीलकः सौम्यः साधारणो विरोधकृत् परिधावी प्रमादी च आनंदी राक्षसो नलः पिंगलः कालयुक्तश्च सिध्धार्थी रौद्रदुर्मती दुंदुभी रुधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः १० आनंदादि:२०र्भ वेद ब्रह्मा भावादि२०विष्णुरेवच जयादिः२०शंकरः प्रोक्तः सृष्टिपालननाशका:
एषां नामसदृशं फलं बोध्यम् પ્રભવાદિ સાઠ સંવત્સરોના નામ નીચે મુજબ.” १ प्रभवः २१ सर्वजित् ४१ प्लवंगः २ विभवः २२ सर्वधारी ४२ कीलक:
Aho ! Shrutgyanam