SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૧૪૧ निधी- करणु-सम-प्रसिद्ध योगी नेवानी आवश्यक्ता नथी. माम શમાં રહેલું ગારજ પુરૂષેાના કલ્યાણ માટે દુરિત-પાપને શાંત કરે છે. अन्यश्च - कुलिकं क्रांतिसाम्यं च मूर्ती षष्टाष्टमे शशी विष्टिवेधौ परित्याज्यों ततो गोधूलिकं शुभं क्रूरभुक्तं च भेोग्यं च विद्धभं क्रूरसंयुतम् लग्नं क्रूरयुतं चांश संध्यालग्ने न चितयेत् ११६ ११७ કુલિક નામના દેખ ક્રાંતિસામ્ય-લગ્નમાં છે.આમે ચંદ્રમાં વિષ્ટિ-વેધ એ સઘળાને સ ંધ્યા લગ્નમાં ત્યાગ કરવા. પાપગ્રહે ભેગ વેલું, ભેગવવાનું વિદ્ધ નક્ષત્ર પાપગ્રહ યુકત નક્ષત્ર પાપગ્રહ યુકત લગ્ન નવમાંશને સબ્યા લગ્નમાં વિચાર કરવા નહી. ૧૧૬-૧૧૭, राजवल्लभे ११ प्रकरणे. वंग्याः करपीडने मृगमघामूलं तथैवेोत्तरा हस्तस्वात्यनुराधिका सुखदाः पौष्णं तथा रोहिणी । यस्याश्चारुमुखं नितंबजघने स्थूले कुचौ श्रीफलेस्तुल्यौ क्षामकटिविंशालनयने ताम्रोऽधरः सत्कचाः ११८ शुक्रेज्येऽस्तगते मुकुंदशयने सूर्ये धनुर्मीनगे भद्रायां यममृत्युयेोगसहितं गोधूलिक वर्जयेत् । युक्तं पंचविशेोपकैर्विधुबलं शस्तं विवाहस्य भे pratri शमनं विलोक्य मुनिना संध्यागमे निर्मितम् ११९ गोधूserve any विधुल स्नेऽष्टमेऽस्ते कुजश्वान्यत्क्रांतिसमानमेव कुलिकं मृत्योर्भयाद्वर्जयेत् Aho! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy