SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ व्रतबंधने सर्व शाखाधिपो भानुः केचिदुचुर्महर्षयः तस्माझ्गत्यं तराभावे लग्नस्थोऽर्कः प्रशस्यते मने सामे मुनिमा ४ કે લને ઉચ્ચને ચંદ્રમાં પણ શ્રેષ્ઠ છે. લગ્ને ઉચ્ચના ચંદ્રમાં સંબંધી विशेष मुदास मु. मार्तडनी टीम माथ्यो छे तेभा ने से. ४ 0 मायाय छे । शाखाधिपतिना पण समान वर्णा धिपतिनु ५९५ ५५ न्नेयुः वर्णाधिपति मु. चिं. ४था छ । विप्राधीशौ भार्गवेज्यौ कुजाकी राजन्याना मोषधीशो विशांच शूद्राणां ज्ञश्चात्यजानां शनिः स्यात्. श्रामण वन अधिपती १३ શુક્ર છે. ક્ષત્રિયના સૂર્ય મંગળ છે. વૈશ્યને ચંદ્રમાં, શકને બુધ અને त्या पनी स्वामी शनि छे. राजमार्तडमा युछे पितुः सूर्यबल श्रेष्टं शाखावर्णेशयोटो: सर्वेषां गुरुचंदार्क बलश्रेष्टं व्रतादिषु पिताने सूर्य ५५ नेयु. ५४ने शायाधिपति-पाधिપતિનું બળ જેવું, અને સઘળા માટે ગુરૂ-ચંદ્ર-સૂર્યનું વ્રતાદિકમાં ५ गई भुभ्य छे. रलमाला वर्णाधिपे बलोपेते उपनितक्रियाहिता सर्वेषां वा गुरौ चंद्रे सूर्य च बलशालिनि वश मणवान જોઈ ઉપનયન કરવું અને સર્વ માટે ગુરૂ-ચંદ્ર-સૂર્યનું બળ જેવું. शाखाधिपतिना ५ सयमा युवा वा ५ मुलासा पीयूषधारामां माया छ तेभा सेवा. ४८. अथ प्रदोषज्ञानम्. चतुर्थी याममेकं स्यात् यामं यामार्थसप्तमी त्रयोदश्यर्धरात्रं स्यात्प्रदोषो रजनीमुखम् ४९ Aho! Shrutgyanam
SR No.034208
Book TitleMuhurt Sangraha
Original Sutra AuthorN/A
AuthorAmbalal Sharma, Krishnashankar Keshavram
PublisherJagannath Parshuram Dwivedi
Publication Year1930
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy