________________
आधानं गर्भसंस्कारं जातकर्म च नाम च हित्वाऽन्यत्र विधातव्यं मंगलांकुरवापनम्
મંગળકાર્યમાં પ્રથમ અંકુરારોપણ કરવું તે નવ, સાત, પાંચ, અથવા ત્રણ દિવસ પહેલાં શુભ લગ્નમાં બીજ નક્ષત્રમાં કરવું (ilor नक्षत्र रत्नमालायाम् हस्ताश्चिपुष्योत्तररोहिणीषु चित्रानुराधामृगरेवतीषु स्वातौ धनिासु मघासु मले बीजोप्तिरुत्कृष्ट फला प्रदिष्ठा ६२त अश्विनी, पुष्य, त्र उत्त२।, रेडिी , चित्रा, मनुराधा, भृगशीष, रेवती, २वाती, धनिया, मघा, मने भूप से નક્ષત્રમાં જે બીજ રોપવામાં આવે તો ઉત્તમ ફળ આપે છે. ૩૪. ગર્ભાધાન સીમંત સંસ્કાર, જાતકર્મ, નામકર્મ એ શિવાય બીજા કાર્યોમાં અંકુરારોપણ કરવું. ૩૫.
__ अथोपनयनमुहूर्तम् . विप्रादेगर्भतेोऽब्देऽष्टशिवरविमिते जन्मतो वा व्रतं स्यादनानिष्टेऽपि जीवेऽनिमिषरविमधौ कार्यमब्दस्य दाढर्यात् स्वान्दार्च क्रमादाद्विगुणितशरदो निंद्यमब्दक्रमेण पंचाष्टांकाब्दतो वा प्रपठनरुचितः शस्तमेषां तदाहुः ३६ राशेः षट्च्याद्यवस्था गुरुरिह शुभदः पूजया स्यात्तथापि प्रांत्योंऽबुस्थोऽष्टमा नेो यदि निजगृहगस्तुंगगो वापि शस्त: एवं कन्यतिः स्यादतितरगुणिनो लब्धये वातिकाले नेप्टेाऽपीह द्विरच्र्योऽष्टमभवनगतः शोभन: स्यानिरर्थ्य: ३७
Aho! Shrutgyanam