________________
विंशतिः३]
मानसोल्लासः।
स्फटिकोपलविन्यासदर्पणाकाराभित्तिके । विचित्रचित्रसंयुक्त प्रमोदकरभित्तिके ॥ १२९ ॥
इति राजनिवासगृहवर्णनम् प्रगल्भैर्भावकैस्तज्ज्ञैः सूक्ष्मरेखाविशारदैः । 'विधिनिर्माणकुशलैः पत्रलेखनकोविदः ॥ १३० ॥ वर्णपूरणदक्षैश्च वीरणे — कृतश्रमैः । चित्रकैलखयेच्चित्रं नानारससमुद्भवम् ॥ १३१॥
इति चित्रकारस्वरूपम् सुधया निर्मितां भित्तिं श्लथक्षतविवर्जिताम् । लेपाय चित्रकर्मार्थं लेपद्रव्यं प्रचक्षते ॥ १३२ ।। महिषीत्वचमादाय नवां तोयेन पाचयेत् । नवनीतमिवायाति यावचिकणती भृशम् ॥ १३३ ॥ तत्कल्कं चिक्कि(क्क)णीभूतं शलाकोपरि कल्पयेत् । यत्नेन शोषयेत्पश्चाद्यावत्काठिन्यमामुयात् ॥ १३४ ॥ वज्रलेपोऽयमाख्यातश्चित्रे सर्वस्य शस्यते । तं कृत्वा मृत्तिकापात्रे तोयं क्षिप्त्वा प्रतापयेत् ॥ १३५ ॥ सन्तप्तो द्रवतां याति सर्ववर्णेषु तद्वः ।। मिश्रणीयः प्रमाणेन यथा वर्णो न नश्यति ॥ १३६ ॥ आदाय मृत्तिका श्वेतां वज्रलेपेन मिश्रयेत् । तया लेपं प्रकुर्वीत शुष्कभित्तौ त्रिवारतः ॥ १३७ ॥ शङ्खचूर्णसितापिष्टं वज्रलेपसमन्वितम् । आदाय भितिको लिम्पेत् यावत्सौ श्लक्ष्णतां व्रजेत् ॥ १३८॥ धातुं नीलगिरौ जातं श्वेतं चन्द्रसमप्रभम् । नगनाम्नैव विख्यातं शिलायां परिपेषितम् ॥ १३९ ॥
१A पद । २ A वेद B D वेध । ३ Mss except A ची । ४ A ऽथ कृतैः समे । ५ F नव । B. D. F ताम् भजेत् । ७ A द्रवम् । ८ F य । ९ A शुष्के। १. A कालेपे । ११ D स ।
Aho! Shrutgyanam