________________
३०४
मानसोल्लासः।
[ अध्यायः१५
शिक्षितव्यं ( व्यो ) क्रमेणैव(वं) कृष्णसारवधं प्रति ।। चित्रको व्याघजातीयस्तमरण्यमृगे क्षिपेत् ॥ २१ ॥
आरोप्य शकटे व्याघ्रमश्वपृष्ठेऽथवा पुनः । मोचयेद्धरिणान् हन्तुं गत्वाऽरण्यं नरेश्वरः॥ २२ ॥ सावकाशे वनोद्देशे मोचयेदेणवृन्दके । अनुसृत्य ततो वेगोंद् मृगाद्विगुणवेगवान् ।। २३ ॥ विहाय हरिणीचन्दं कृष्णसारं जिघांसति । एवं तु व्यापँजा प्रोक्ता मृगया विस्मयावहा ॥ २४ ॥ एकविंशतिभेदोऽयं विनोदो मृगयोद्भवः । मृगेन्द्रावधिकः प्रा(कप्राणः कथितः सोमभूभुजा ।। इति प्रोक्तः कर्षेण विनोदो मृगयोद्भः ॥२५॥ ॥१७२५॥
॥ इति चतुर्थविंशतः पञ्चदशोऽध्यायः॥
Haasaamaaaaaaaaaaaa on द्वितीयो भागः समाप्तः। REEEEEEEEEEEEEEEEEEEER
१A छश । २ A ति। ३ Aणा । ४ A धस । ५A णांहंतु । ६A त्वाचार । ७A र । ८ A नादे । ९ A गाम् । १० A गाद्वि। ११ A णि । १२ A त । १३ A Mपो । १४ A ण । १५ A त। १६ Aक्त । १७ A कारे। १८ A gives the following two lines in addition:
मृगेन्द्रावधिकः प्राणं कथिता सोमभूभुजा ॥ इति प्रोक्तप्रकारेण विनोदो मृगयोद्भवः ॥
Aho ! Shrutgyanam