________________
२९९
विंशतिः४]
मानसोल्लासः। तत्र श्रान्तीस्तृषाक्रान्ताञ्वसन्तः(तः) परिधावतः । शरैर्नानाविधैर्विध्येद्धरिणान् धरणीश्वरः ॥ ७१ ॥ एवं काण्डपटोद्भूता मृगया परिकीर्तिता । सोमेश्वरनरेन्द्रेण वाहजा कथ्यतेऽधुना ॥ ७२ ॥ जात्यमश्वं समारुह्य शिक्षितं जविनं नृपः। सितैः सेल्लैस्तथापासहन्यात्तु हरिणादिकान् ।। ७३ ।। अश्वजा मृगया प्रोक्ता ताडिका कथ्यतेऽधुना । ऐकस्पेति(नि)ले वाँति पश्चिमाशीसमुद्भवे" ।। ७४ ।। कोमले शाहले स्थाने समे मत्त(पत्र)विवर्जिते । रुरु हरिणमेकं वा निरीक्ष्याक्ष(क्ष्य श)रवर्जितम् ॥ ७५ ॥ . निवार्य सेवकान्सवास्ताडकेन समन्वितः । सशरश्चापमादाय वसुधाधिपतिव्रनेत् ॥ ७६ ॥ वायोरधस्तने स्थित्वा ताके (क) प्रेरयेत्ततः । दूरतस्ताडको गत्वा भ्रमिता ममवत्तंगै (काभ्रमवर्तन:) ॥ ७७ ॥ विकीर्य मूर्द्धजान पश्चात्कुर्वाणैः करतालिकाः। विकँतानिनदौन कुर्याद्यथा पैश्येदसौ मृगः ॥ ७८ ॥ मृगो भ्रान्तमनाः पश्चात्ताडके दत्तलोचनः । निश्चलीकृतसर्वाङ्गो वीक्षते नान्यतः कचित् ॥ ७९ ॥ ततो राजा समुत्याय कोमलैश्चरणक्रमैः । प्रधावतु तमायातु मृग(गं पृष्ठप्रदेशतः ॥ १६८० ॥ A ता । २ A न्त । ३ A ना। ४ A विध्वैध । ५ A रिणश्वराः । ६ A ण्ट । ५.A भू ।
८A खेद्र । ९ A चा । १. A तामश्व । ११ Aप । १२ A शितेशेले । १३ A प्रोशेहन्या तु । १४ A नाडी। १५ A ऐ । १६ A रु । १७ A वापिति । १८ A सा। १९A वेत् । २० A त । २१ A रुरुहं हरिणे । २२ Aक्षा । २३ A तिनम् । २४ A यें । २५ A सर्वा । २६ A ता। २७ A धी। २८ A कृ। २९ A ट । ३. A त । ३१ A तु । ३२ A ग । ३३ A कि । ३४ A मुद्धेनान्यश्वा । ३५ Aण। ३६ A का। ३७ A कि। ३८ A निन। ३९ A दाकु । ४० A वश्ये दृशो मृग। ४१ A श्रा। ४२ A ना । ४३ A गो। ४४ A वि। ४५ A थ । ४६ A का । ४. A मौ । ४८A नु।
Aho! Shrutgyanam