________________
२९४
मानसोल्लासः।
[ अध्यायः१५
आश्रित्य विटपं राजा चालयन्हरिणीं पुरैः । दर्शयेद्वी(द्दी)पमेणस्य निगृहितनिजाङ्गकम् ॥ २१ ॥ हरिणं भैण्डुकासक्तमारोहन्तं स्मरावरम् । आत्मनः पश्चिमे भागे दर्शयदूर्ध्वदेशर्ते : ॥ २२ ॥ कामासक्ता मृगौः प्रोक्तीः सवर्णा यान्ति सत्वरम् । तत्र वेध्यो मृगैः शीघ्रं सम्मुखोऽपि महीभुजा ॥ २३ ॥ आगत्य दूरतो स्थित्वा यदि नायाति कातरः । पाश्चात्यमानयेदेणं तथा भैण्डुकसंयुतमे ॥२४॥ हरिणं भैण्डुकासक्तं धृत्वैव पुरतो जेत् । हरिणो(ण) भण्डुको(क) वापि धृत्वान्यस्तमनुव्रजेत् ॥ २५ ॥ अन्यो धृत्वा बलीवर्दै तिष्ठन् गन्धवहादधः । वायोरधस्तीयान्तं प्रयत्नेन निवारयेत् ॥ २६ ॥ कृष्णसारं तिरस्कृत्य जानुभ्यों ते शनैः शनैः । गच्छेयुर्हरिणाभ्योशं प्रेरयन्तो मृगी पुरैः ॥ २७ ॥ ततस्त्वैरण्यहरिण(गः) कुण्डैलीकृतपुछकम् (कः) । श्रवसी संधैवयितुं सम्मुखं परिधावति ॥ २८ ॥ ग्रीवां प्रसार्य सारेण यदा वोढुं स गच्छति । मृगी तदा समात्किञ्चित्किञ्जित्पुनः पुनः ॥ २९ ॥ कामासक्तं भृशं ज्ञात्वा निजरूपं प्रदर्शयेत् । शब्दं च श्रावयेदेनं रोषमुत्पाद्य लुब्धकः॥ १६३०॥
१ A रणि । २ A रा । ३ A णणस्य । ४ A ही । ५ A ते । ६ D मरारु। ७ A दु। ८ A कम् । ९ A मशक्त्या । १० A गा । ११ A ता। १२ A ति । १३ A श्यो। १४ A गं । १५ A रे। १६ A ता दु। १७ A पश्चाताप्रामाणे । १८ A तेडु । १९ A तै । २० A ते । २१ A मृगैकं । २२ A वृजो । २३D omits this line । २४A न्यो मृ D न्यं । २५A लिवृदै । २६ A पायातां । २७A त्यां । २८ A छ । २९ A भास । ३० A गी । ३१ A र । ३२ A स्व । ३३ A लि क । ३४ A श । ३५A सि । ३६ A श्र। ३७ A नु। ३८ Aख । ३९ A ढं। ४० A छ । ४१ A गो। ४२ A वर्षे । ४३ A कि वि किवित् । ४४ A तृ। ४५ Aक।
Aho ! Shrutgyanam