________________
२९२
मानसोल्लासः ।
समपादेन वा तिष्ठेत्सन्धाय निशितं शरम् । गोपयित्वा तरौ गात्रं वञ्चयित्वा मृगेक्षणम् ॥ १ ॥ सारङ्गमागतं विध्येत् कर्णान्ताकृष्टसायकः । बेदी मृगैरेवं निहन्यात्पृषतान्बन् ॥ २ ॥
मुक्तसारङ्गवेल (घ) स्य विधिं वक्ष्यामि साम्प्रतम् । अनेनैव प्रकारेण मुक्तसारङ्गदीपकैः ॥ ३ ॥
99
प्रविश्यांश्रित्य विटपं तिष्ठेत्स्वयमकम्पितैः । ततस्ते मुक्तसारङ्गा गच्छन्ति पृषतान्तिकम् ॥ ४ ॥
१५
१६
मिलित्वा वन्ययूथेन क्रीडन्ति क्षालिताँङ्गकाः । अन्योन्यमुखमाघ्राय धौतगन्धलक्षितम् ॥ ५ ॥ परं विश्वासमागत्य विहरन्ति यथासुखम् । विकीर्य चणकानग्रे छोटिकादानसंज्ञया ॥ ६ ॥
ततः स्वपोषकाहूतः समायान्ति तदन्तिकम् । दीपैः सार्धं समायान्ति वन्यः सारङ्गन्कार्द्धं (द्रु)तम् || ७ || अयमेकप्रकारो द्वितीयोथ (पि) निगद्यते ।
२८.
बलीवर्दं तिरोधाय परिभ्रम्यातिदूरतः ॥ ८ ॥
गच्छन्तमनुगच्छन्तो मुक्तौ सारड्रन्दीपकाः । सहसौंसन (न) मार्गेण पोषके दत्तचक्षुषः ॥ ९ ॥
३८
वैन्यैर्मृगैर्मिलन्त्येते मुक्तसारङ्गन्दीपकाः । पोषकैः पवनस्यार्षैः समागत्य मृगान्तिके ।। १६१० ॥
[ अध्यायः १५
११
।
१ A ष्ठ । २ A त । ३ A ध्ये । ४ A ष्ण मायकं । ५ Aव । ६ A दीय | ७ हु । ८ A वामुक्त । ९ A लेष । १० A त्पकै । १२A ष्ठेस्व । १३ A ता । १४ A न्त । १५A मी । १६ A त्रि । १७ A तागका । १८ A षां । १९ व २० A कि । २१A ता । २२ A ते । २३ A पै । २४ A र्ध । २५ A न्या । २६ A डु । २७ A रेण । २८ A दें । २९ A तृगात्वरत । ३० A छनु । ३१ D क्त्वा । ३२ A दिपका । ३३ A स्थान । ३४ A वहु । ३५A अ । ३६ A लि। ३७ A मू । ३८ A दिपकं । ३९ A क । ४० A च । ४१ A न्तकौ ।
Aho! Shrutgyanam