________________
२९०
मानसोल्लासः।
[ अध्यायः १५ न पश्यन्ति यथा ते च वीक्षेरंल्लुब्धकास्तथा । समीराभिमुखं यत्र शाखाछन्नाङ्गयष्टयः ॥ ८१ ॥ अथवोक्षसि(ति)रोधाना(ना.)पश्येयुः पृश(प)तां छ(ताञ्श)नैः । आँसीवा(ना)नदेतो वापि प्रष्ठे(?)कमुपवेशयेत् ॥ ८२ ॥ अत्र स्थित्वा निरीक्षवं चलिता नुगच्छतान् । यथा त्वा ते न पश्यन्ति तथा गच्छे शनैः शनैः ॥ ८३ ॥ पत्राणि विकिरद(रन)ग्रे बुद्धिमान्त(भ)व लुब्धकैं।
(त)मेकं च समादिश्य सं(त)दन्यापमृत्य च ॥ ८४ ॥ दृष्टिमात्रान्तरे त्वेकं तं पश्येतति(श्यन्तन्नि)वेशयेत् । ततश्चैकं(कः) समागच्छेविटपौन्विकिरन्य(न)पि ॥ ८५ ॥ तृपान्तिक समागत्य दृष्टास्तिष्ठन्ति भूमिप । इति विज्ञापितो राजा निवार्य सहवर्तिनाम् (नः) ॥ ८६ ॥ द्वित्रैश्च लुब्धकयुक्तो दीपसारङ्गहस्तकैः। विकीर्णमृगमार्गे वै हयारूढो महीपतिः ॥ ८७ ॥ आगत्य च कियदूंरं तेनैं ख्याती (तो) नरेश्वरः। पाहादवतरेत्तत्र छ(स्थ)लं पैश्यन्मृगोचितम् ॥ ८८ ॥ कृत्वा तु जङ्घयोस्त्राणं कीटकण्टकवारणम् । चापमादाय हस्तेन काण्डपञ्चकसंयुतम् ॥ ८९ ॥ दीपमन्यन हस्तेन शिक्षितं पुंषता(त) वरम् ।
विज्ञौ विश्वाससंयुक्तौ "दीपसारङ्गहस्तकौ ॥ १५९० ॥ १A स्य । २ A विक्षरं । ३ D तः। ४ A मि । ५ A ति । ६ A शोषा। ७ A वाक्षि । ८ A नां । ९ A पाशे। १० A छनौ । ११ A सि । १२ A दृ । १३ A ना। १४ A प्रष्टेकम् । १५ A स्थः
.४०
तोच १९Dक्षेत । १७ A लीनिता । १८ Dन। १९ A चां। २० A यस्य । २१ A छ । २२ A नै। २३ A यन्त्रा । २४A करान्य । २५ D नि । २६A द्धी । २७ D कः। २८ A मेकं। २९ D शवत्या ।
"D य। ३१ A टम। ३२ A न । ३३ A पाविकरन्य । ३४ A क। ३५ A स्र। ३६ A तूमप भूमिपम् । ३७ A वतिनां D वर्तिना । ३८ A त्रिष्व । ३९D युक्त दी । ४०A के । ४१A क । ४२ A ढ। ४३ A हि । ४४ A दू। ४५ D ताना । ४६ D तान् । ४७ A र । ४८ D तत्र । ४९ A पश्य । ५. A गान्विते । ५१ A ऋवा । ५२ A नु । ५३ A स्तापा । ५४ A दि। ५५ A नो।५६ A सिक्षते । ५७ A प्रषर्त । ५८ A हो । ५९ A दि ।
Aho ! Shrutgyanam