SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ २८८ मानसोल्लासः । सव्यापसव्ययोः कर्षे ग(ग) मैनागमयोरपि । शिक्षितास्ते वः प्रोक्ताः सारङ्गा दीपसंज्ञितः ।। ६१ ।। मुक्तश्चाभीरवः शस्ता (:) पोषकस्यानुयायिनैः । चक ग्रासलोभेन ये न मुञ्चन्ति पोषकम् ।। ६२ ॥ वन्यैर्मृगैर्मिलित्वापि ये न गच्छन्ति ते न (व) : । हरिणी तरुणी रम्या शूरा धीरा सुशिक्षिता ॥ ६३ ॥ मुखरी रज्जुसन्धारको विदा सा प्रशस्यते । दलित शत (न) शृङ्गं तमेण ण्डकं विदुः ॥ ६४ ॥ हरिणीरूपसङ्काशं गौरवर्णं शुभं वदेत् । युवानमटवीमध्ये विधृतं पाशैरज्जुभिः ॥ ६५ ॥ मैंण्डुकस्वँसमायातमेषाम(णमा) टविक (का) विदुः । अयं स्वभवतो भीरुव काप्युपयुज्यते ॥ ६६ ॥ २६ २७ 33 38 लावण्यमुपयोगोयै लुब्धकैरवधीरितः । मँण्डुको हरिणी वापि हरिणान्न विभेति चेत् ।' ६७ ॥ विटपादिविनोदेषु विनियोगस्तयोर्भवेत् । ४६ ४० निर्मांसस्तु समुद्देशः पीनौ च मदकोशकौ ।। ६८ ।। ५१ स्कन्धादधस्तथा स्थूलत (स्त) शृङ्गे मनोहरे । अङ्गानि च विभक्तानि” रागस्योत्कटता तथा ॥ ६९ ॥ क्रोधो मँहीँश्च यस्यास्तिर्ह(ह)रिणं तं प्रशस्य ( चक्ष ) ते । रागवान् कोपयुक्तो यो दृशद्भूमौ च वर्तते ॥ १५७० ॥ [ अध्यायः १५ १ A व्यास । २ A योक। ३ A । ४ Aभ । ५ Aसि । ६ Aस्त । ७ A रामो । ८ A तासा । ९ Aदि । १० A ता । ११ A स्तास्वाती । १२A न । १३ A ल । १४ Aरा । १५ A णि । १६ A सु । १७ A धि । १८ A सश्य । १९ A दंड । २० Dणी । २१ A तड । २२A दु । २३ A रुि । ४ A सं । २५ र्ण । २६ A तं । २७ A हे । २८ Aवि । २९A यसंतीड । ३० A तं । ३१ A च । ३२ A वै। ३३ A दु । ३४ A ता । ३५ Aति । ३६ A नैव । ३७ A ष्फ । ३८ A सा । ३९ A वा । ४० A तं । ४ १ A ते । ४२ A रणि । ४३ A विते । ४४ A स्तोत । ४५ A मनु । ४६ A दें । ४ A नामर्द । ४८ D नू । ४९ A •मानि । ५० । ५१ Aति । ५२A हा । ५३ D न्यो । ५४ A भ्यौ । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy