________________
२५०
मानसोल्लासः ।
आच्छाद्य वाससा वक्रं कुक्कुटस्योंधिमार्जकः ।
४
स्वदयेच्च (च्छु) सितैरुष्णैर्वारं वारं मुखोद्गतैः || २६ ||
उद्धरेत्पतितं शीघ्रं वक्त्रं च रु( ऋ) जुतां नयेत् । श्रमात पाययेत्तोयं मार्जकानामयं विधिः ॥ २७ ॥ कुक्कुटो यस्य पक्षस्थः महरेच्च यदा यदा । तदा तदा प्रकुर्वीरंस्तत्पक्षा गलगर्जितम् ॥ २८ ॥ मीलिते स्फुटिते चापि लोचने कुक्कुटस्य हि । भने तु चञ्चुपुटके श्रमे वा रक्तनिर्गमात् ॥ २९ ॥ स्वीकृत्यापजयं युद्धाद्वारणीयः स्वकुक्कुटः । मृते पलायिते वापि दैवादेव पराजयः ।। ११३० ॥ पराजितानामारुह्य पृष्ठ" स्कन्धं जयावहाः । परिहार (स) परैर्वाक्यैर्लज्जयेयुः पराजितान् ॥ ३१ ॥
परिहासपदार्थाभिर्मर्मभिर्मि(न्मि) तगालिभिः । त्रिपदीभिः सरामा (गा) भिर्गापयेयुः पराजितान् ॥ ३२ ॥ पराजितानामाकृष्य ध्वजयष्टि(ष्टिं) बलात्ततः । जयतुर्यनिनादैश्व नृत्यद्भिर्नकैः पुनः ॥ ३३ ॥ करेणुकां समारोप्य कुक्कुटं विजयोर्जितम् । भ्रामयेत्पुरवीथीषु जयी भवनमानयेत् ॥ ३४ ॥ दिवसत्रितयन्त्वेवं विन पानीयसङ्ख्यया । योधयेत्कुक्कटन्श्रेष्ठान् जयावधि महीपतिः ।। ३५ ।
अवधं युद्धयमानस्य ज्ञातुं नाली प्रकल्पयेत् । सौवर्णी राजतीं वापि द्वाविंशत्यङ्गुलायताम् || ३६ ||
१९
मध्ये वक्रां सुसंश्लिष्टां स्रोतसलोकवाहिनीम् । वदनेन पिधायास्यं तस्यां शून्यां (न्यं) तु वेदयेत् ॥ ३७ ॥
[ अध्यायः ७
१ A सा । २ D स्य वि । ३ A खे । ४Dमि । ५A जनां । ६ A आ । ७ A कांग | D वा । ९ यस्तु । १० D तस्यदैव । ११ D न्वितान् । १२A ताः । १३ A भिम । १४ A .... । १५ D नपा । १६ D चिन्ता । १७
। १८ D सो । १९ A नी । २० D स्याः । २१ D नुं ।
Aho! Shrutgyanam