________________
विशतिः ४]
मानसोल्लासः।
२०७
धृतो धावति चात्यर्थं प्रेरितस्तुं न गच्छति । अत्यर्थवेदी विज्ञेयो व्यालो मिश्रगजो मतः ॥ १२ ॥ एकः प्रसारितः पादस्तदन्यो नतजानुकः । पाश्चात्यमासनं ज्ञेयमेकजान्वानतं बुधैः ॥ १३ ॥ प्रसारिताभ्यां पादाभ्यामातंतोभयजानुकम् । उत्कुण्डं (कट)उत्कटं ज्ञेयं पश्चिमं कुञ्जरासनम् ।। १४ ॥ वंशस्योभयपाः यत्संहते नजानुनी । मण्डूकासनमेतत्स्याएं सङ्ग्रामकर्मणि ॥ १५ ॥ एकमुत्कटकं पादमन्यच्च नतजानुकम् । यत्करोति नरः(गजः) पृष्ठे तत्कूर्मासनमुच्यते ॥ १६ ॥ यो धू(यद्भू )तविधूतो (धुतौ) शस्तमुभयानतजानुकम् । एकजानुनतं चैकमासनं धावकमणि ॥ १७॥ कूर्ममुत्कर्टकं चैव लीलायानं(ने) प्रशस्यते । आसनं तूर्वसंझं यत् सङ्ग्रामे तद्विधीयते ॥ १८॥ सन्निधि यावदायोति परिकारो गजस्य हि । यन्त्रा तावन्न मोक्तव्यों सृणि: पाणिनिबन्धनैः(नी)॥ १९ ॥ गजं धावयते यस्तु परिकारस्य पृष्ठतः । दृष्टया तल्लक्षया भाव्यं लक्षयेच्च जवक्षयम् ॥ ६२० ॥ आकुलं यदवेक्षेत निम्नपृष्ठो” भवेदपि । जडपादगतिर्वापि ज्ञेयो नष्टगजस्तथा ॥ २१ ॥ नष्टस्य चेष्टितं ज्ञात्वा त्रिकान्दोलनकै र्शम् । प्रेरयेद्वारणं यत्नौद्यथासौ हन्यते द्रुतम् ।। २२ ॥ पौतितः परिकारश्चेत्करिणा करताडनैः । धारयेदकुशाकर्षधारणं मारणोद्यतम् ॥ २३ ॥
१D स्तनु वांछिती । २Dवन्त्यि ।। ३ D न । ४ A ण्डे मु । ५ A तु । ६ A F नि। . D , • D omits these two lines । A टित । १० D लयान । ११ A धिर्या । १२ A 3 १३ D च । १४ D व्यः । १५ A णि पावेष्णि F वष्णि । १६ D गजो A गजं धावयतो। १७ A न्तुः । १०दिवीतेतं । १९ A Fष्ठे। २. A येज्ञो जव स्तथा। २१ A २२ A यन्नाद्य । २३ A Fप।
TT
Aho! Shrutgyanam