________________
building new houses for princes, ladies of the harem and ministers. No information is, however, available here on town-planning or building of forts, since ostensibly the purpose of the Vimsati is to describe the Upabhogas or royal enjoyments. It treats, nevertheless, of a few types of palaces like Prthvijaya, Muktakona, Sarvatobhadra, Srivatsa etc. being fit objects of royal enjoyment.
THE CATUSKAS. As the Catuskas' allow good light and ventilation inside the house, every palace is here recommended to have at least one Catuska. Various kinds of palaces are mentioned here and their names differ with the number of Catuskas, the number and direction of the Alindas, Sālās and Bhadras contained in them.
1. The definition of a Oatuska and the order of construction as given in śloka 31 on page 4 is :
चत्वारो मध्यगाः स्तम्भा यत्र तत्स्याच्चतुष्ककम् । तस्माद्वहिरलिन्दं स्याच्छाला स्यात्तदनन्तरम् ॥ (अलिन्दं)च पुन्तः शाला क्रमेणैवं प्रवर्धते ।
Next to the Oatuska is the Alinda and next to it is the Salá. These extensions take place in this particular order. The Sālā is then followed by an Alinda and the latter by the sala in the order of construction. Extension in this particular order is considered necessary in the case of the king's palace.
The definition of शाला is:गृहमेकं तु यच्छन्नं सर्व शालेति सा स्मृता ॥ समराङ्गणसूत्रधार ॥ And the definition of an अलिन्द is :
शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् ॥ समराङ्गणसूत्रधार ।। And केचिदलिन्दकं द्वारं प्रवदन्ति मनीषिणः ॥२३८॥ ।
केचिदलिन्दं शालां च केचिच्चालिन्दकं च तत्।। गृहबाह्यस्थिताः काष्टा गृहमत्यन्तनिर्गताः ॥२३९ ।। काष्ठाकाष्ठस्य यद्हं तद्वा चालिन्दसंज्ञकम् । गृहादहिश्व ये काष्ठा गृहस्यान्तर्गताश्च ये ॥२४॥ तेषाङ्कोष्टीकृतं तिर्यग्गेहं चालिन्दसंज्ञकम्।। स्तम्भहीनं गृहाबाह्यान्निर्गतङ्काष्टनिर्मितम् ॥ २४१॥ मध्यादूर्ध्वगतं गेहं तच्च वालिन्दसंज्ञकम् । यत्रालिन्दश्च तत्रैव द्वारमार्ग प्रशस्यते ॥ २४२ ॥ अलिन्दं द्वारहीनं च गृहकोटीसमं स्मृतम् । यत्रालिन्दं तत्र शाला तत्र द्वारश्च शोभनम् ॥ २४३॥ शालालिन्दं (न्द) द्वारहीनं न गृहं कारयेन्दुधः।
-विश्वकर्माप्रकाशः।
Ahol Shrutgyanam