________________
श्री
नमस्कारमाहात्म्ये
॥ ७ ॥
१ श्री सन्मत्यादिप्रन्धना कर्ता तार्किकशिरोमणि श्री सिद्धसेन दिवाकरसूरि
२ तत्त्वार्थशास्त्राना टीकाकार विन्नगणिशिष्य सिंह सूरिशिष्य भास्वामिशिष्य श्री सिद्धसेनसूरि ।
३ जीतकल्पचूर्णिना कर्ता श्रीसिद्धसेनसूरि ।
४ वादिकुञ्जरकेसरीत्यादिविरुदभृत् श्रीचष्पभट्टिसूरिगुरु श्रीसिद्धसेनसूरि ।
५ बप्पभट्टिसूरि सन्तानीययशोभद्रसूरिंगच्छ भूषण यशोदेवसूरिशिष्य सं. ११२३ वर्षे विलासवईकहा सूत्रधार 'साहारण इति अपरनामक श्रीसिद्धसेन रि ।
६ सं. ११४२ वर्षे प्रवचनसारोद्धारवृहद्वृत्तिकार श्रीसिद्धसेनसूरि ।
७ सं. ११९२ वर्षे बृहत्क्षेत्र समासटीकाकार उपकेशगच्छीय देवगुप्तसूरिशिष्य श्रीसिद्धसेनसूरि ।
८ श्री सिद्धिसागरसूरि सन्तानीय श्री सिद्धसेनसूरि सं. १२९४ ।
९ श्रीनाणकीय गच्छालङ्कार श्रीसिद्धसेनसूरि सं. १४३३ ।
१० नाणावालगच्छीय श्री शान्तिसूरि सन्तानीय श्रीसिद्ध सेणसूरि सं. १५९२ ।
उपर्युक्त सूरिवरोथी प्रस्तुत ग्रन्थना कर्ता श्रीसिद्धसेनसूरि अन्य छे के तेओ पैकी ज कोई छे, ए कोई पण निर्णय थई शके तेतुं साधन अमने मल्युं नथी, छतां आ प्रन्थना अन्तिम लोक
" सिद्धसेन सरस्वत्या सरस्वत्यापगातटे । श्रीसिद्धचक्रमाहात्म्यं गीतं श्रीसिद्धपत्राने " ॥ प्र० ८ श्लो० १६ ॥
सम्पाद
कीय
वक्तव्य ।
119:11