________________
प्रकाशा
नमस्कारमाहात्म्ये।
॥४॥
AMAॐ
परस्परं कोऽपि योगः, क्रियाज्ञानविशेषयोः । स्त्रीपुंसयोरिवानन्दं, प्रसते परमात्मजम् ॥६॥ भाग्यं पापमं पुंसां, व्यवसायोशासनिमः । यथा सिद्धिस्तयोोंगे, तथा ज्ञानचरित्रयोः॥७॥ खङ्गखेटकपद् ज्ञान-चारित्रद्वितयं वहन् । वीरो दर्शनसमाहः, कलेपारं प्रयाति वै ॥८॥ नयतोऽमीसित स्थान, प्राणिनं संपाशमी । समं निश्चलविस्तारी, पक्षाविव विहङ्गमम् ॥९॥ मुक्ती विवोत्सर्गा-पवादौ वृषभावुभौ। शीलाङ्गरथमारूढं, क्षणात प्रापयतः शिवम् ॥ १०॥ निश्चयबहारी द्वौ, सूर्याचन्द्रमसाविव । इहामुत्र दिवारात्री, सदोषोताब जामतः।।११।। अन्तरवस मनाशुद्धिः, बहिस्तत्वं च संवमः । कैवल्य द्वयसंयोगे, तस्मात् द्वितषभाग भव ॥ १२॥ नैकचक्रो रथो याति, नैकपक्षो विहङ्गमः । नैवमेकान्तमार्गस्थो, नरो निर्वाणमृच्छति ॥१३॥ दशकान्तनवास्तित्व-न्यायादेकान्तमप्यहो । अनेकान्तसमुद्रेऽस्ति, प्रलीनं सिन्धुपूरवत् ॥ १४ ॥ एकान्ते तु न लीयन्ते, तुच्छेऽनेकाम्तसम्पदः। न दरिद्रगृहे मान्ति, सार्वभौमसमृद्धयः ॥ १५॥ एकान्ताभासो यः कापि, सोऽनेकान्तप्रसत्तिजः। वर्तितैलादिसामग्री-जन्मानं पश्य दीपकम् ॥१६॥ सवासचनित्यानित्व-धर्माधर्मादयो गुणाः । एवं इये इये लिहाः, सतां सिद्धिप्रदर्शिनः॥१७॥ तदेकान्तग्रहावेश-मष्टधीगुणमन्त्रतः । मुस्वा यतध्वं तत्त्वाय, सिद्धये यदि कामना ॥१८॥ १ प्राणिनः ग०। १०पि, ग. हि० कोऽपि क०। ४ सिद्धत्वे य० ख० म० घ० हि ।
ANGKATAN