SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 官 ॥ २९ ॥ निधा ( ध्या) य वनिता वहिस्तां प्रविष्टः सुरापगाम् । विधाय मञ्जुलं रूपं तस्याः सङ्गं प्रचक्रमे ॥ ७३६ ॥ नियन्त्रणाविषण्णा स्त्री, दृष्ट्वाऽन्यं बेगतो नरम् । गृह्णात्यजेव पणचं, तासां यद्यन्रणं क्रुधे ॥ ७३७ ॥ विधाय वहिना सार्धं स सा प्राह भो ! निजे । स्थाने ब्रज यतः स्वाम्यागमनावसरो मम ॥ ७३८ ॥ त्वयाऽऽश्लिष्ट समाञ्चेद्धि, वीक्षते नासिकां तदा । लुनाति मे त्वां च हन्ति, जारं कः क्षमते बली ? ॥७३९ ॥ तामालिङ्ग दृढं वह्निर्जगाद दयिते ! यदि । गच्छामि त्वां विमुच्याशु, तदा मां हन्ति मन्मथः ॥ ७४० ॥ वरं यमेन तेऽध्यक्षं, हतोऽहं निशितेषुभिः । त्वया विना दुरन्तेन, न पुनः कामवहिना ॥ ७४१ ॥ इत्थं वदन्तं तं स्नेहाद्, गिलित्वा साऽन्तरादधे । रोचमाणो नरो नार्या, सद्यो हृदि निवेश्यते ॥ ७४२ ॥ तदन्तःस्थं तमज्ञात्वा तामन्तिकमुपागतः । उदरस्थां यमश्चक्रे, स्त्रीप्रपञ्चो हि दुर्गमः ॥ ७४३ ॥ ततो हुताशेन विना, यागहोमादिकाः क्रियाः । यान्तीर्नाशं वीक्ष्य देवाश्चाभवन्व्याकुला नराः ॥ ७४४ ॥ इन्द्रेणावोचि पवनस्त्वमग्निं भो ! विमार्गय । निवासमस्य सख्येन त्वं वेत्सि परितो व्रजन् । ७४५ ॥ ऊंचे वायुस्त्रिलोक्यांस, देवराज ! गवेषितः । एकत्र देशे न पुनस्तत्र तं शोधयाम्यतः ॥ ७४६ ॥ इत्युक्तिपूर्वकं भोज्यं, परिकल्प्य समीरणः । शक्रप्रभृतिदेवानां चक्रे धाम्नि निमन्त्रणम् ॥ ७४७ ॥ गृहागतानां तेषां स, प्रत्येकं पीठमेककम् । दत्वाऽथ यमस्य पीठत्रितयं स ददौ मुदा ॥ ७४८ ॥ परीक्षा. ॥ २९ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy