________________
प्रबोधितास्त्वया भद्र!, विमूढमनसो वयम् । दीपकेन विना रूपं, सचक्षुरपि नेक्षते ॥ ५९३ ॥ यदीक् कुरुते विष्णुः, प्रेरितः परमेष्ठिना । तदैष प्रेरितः पित्रा, विधत्ते तृणविक्रयम् ॥ ५९४ ॥ देवे कुर्वति नान्याय, शिष्याणां प्रतिबोधनम् । वित्तापहारके भूपे, तस्करः केन वार्यते ॥ ५९५ ॥ इष्टकर्मपरे विष्णी, परस्यास्ति न दूषणम् । श्रर्दुश्वारिणी यत्र, न स्नुषा तत्र दुष्यति ॥ ५९६ ॥ सरागत्वात्तदंशानां, रागोऽस्ति परमेष्ठिनः । रागित्वेऽवयवानां हि, निरागोऽवयवी कथम् ? ॥ ५९७ ॥ उदरान्तःस्थिते लोके, सीतापहियते कथम् ? । नावासान्तर्गतं यस्तु, बहिर्भवितुमर्हति ॥ ५९८ ॥ व्यापको यद्यसौ देवस्तदेष्टविरहः कथम्? । यदि नित्यो वियोगेन, तदाऽसौ पीडितः कथम् ! ॥ ५९९ ॥ आदेशं तनुतेऽन्यस्य, स कथं भुवनप्रभुः । भृत्यानां कुरुते कर्म, न कदाचन पार्थिवः ॥ ६.०॥ कथं पृच्छति सर्वज्ञो?, याचते कथमीश्वरः । प्रबुद्धः स कथं शेते?, विरागः कामुकः कथम् ? ॥६०१॥ स मत्स्यः कच्छपः कस्मात् , सूकरो नरकेसरी? वामनोऽभूत्रिधा रामः, परप्राणीव दुःखितः ॥ ६०२ ॥ कल्मषैरपरामृष्टः, स्वतन्त्रः कर्मनिर्मितम् । गृह्णाति स कथं कायं?, समस्तामध्यमन्दिरम् ॥६०३॥ युग्मम् । विधाय दानवास्तेन, हन्यन्ते प्रभुणा कथम् । न कोऽपि दृश्यते लोके, पुवाणामपकारकः ॥६०४॥ कध-भक्षयते तृसः सोऽमरो नियते कथम् । निराकृतमयक्रोधः, शसं स्वीक्रियते कथम् ॥६०५॥