________________
तयोईयोः परिणयनं अपराजितख | पित्रोमिळनं, पित्रा जयसुन्दर्यानयनाय प्रधानप्रेषण
तया च गत्वाथ बहुद्रव्यैः सुगन्धिभिः । हसन्तीव वदन्तीवाचिंता देवी प्रियङ्करा ॥१९५॥ विज्ञप्ता च मया देवि! त्वया कार्य प्रियङ्करि! | कुशलं तातपादानां मातुः पुत्र्याश्च भृपतेः॥१९६ ॥ तयाथ वादिता वीणा यन्माधुर्याद्विधुर्दिवा । नोदेति चिन्त| यन्नेवं मा मे यातु मृगोऽङ्कतः ॥ १९७ ॥ ततस्तया सहैवाहमागमं तत्र मन्दिरे । किश्चिन्मुक्त्वा परिजनं सा निजावासमासदत् |॥१९८॥ साऽऽख्यद्वृत्तान्तमम्बायाः सा राज्ञे सोऽथ विसितः। प्रेषीदोगोपभोगाङ्गान्यखिलानि कृते मम ॥ १९९॥ गणकैर्ग|णिते लग्ने सामग्री विदधेऽखिला । व्याहृताः खजना भूपाः प्रधानान्प्रेष्य सर्वतः ॥२०० ॥ सुमुहर्तेऽथ मिलिते राजके निजके|ऽखिले । सर्वानन्दमयं जज्ञे पाणिग्रहणमद्भुतम् ॥ २०१॥ राज्ञाष्टादशकोट्यो मेऽष्टापदस्य शतं गजाः । दशलक्षास्तुरगाणां दत्ताश्च
करमोचने ॥२०२॥ सर्वत्र खनरान्मुक्ताऽनाख्याय निशि निर्गतः । त्वया खेदो न धार्योऽहमेष्यामि केतिथैर्दिनैः ॥२०३॥ भित्तौ वर्णा लिखित्वेति कस्तूर्या करवालभृत् । अद्यैव चलितः प्राप्तः समिलायुगयोगवत् ॥ २०४ ॥ यद्यद्य तात नायामि तज्जीवन्ती | स्नुषा न वः । नियमेन भवेत्तेन राधावेध इवाभवत् ॥ २०५॥ । अथ वत्साभिजातोऽसि वदता मेदिनीभुजा । रोमाञ्चितशरीरेणाश्लेषे गाढं स्खनन्दनः ॥२०६॥ सन्तोषजागरं कृत्वा निशि | भानूदये ततः। आरोह्य सिन्धुरस्कन्धे धरणीशो वधूवरम् ॥ २०७ ॥ अकारयत्पुरस्थान्तःप्रवेशकमहोत्सवम् । वर्धापनानि जातानि परितोऽपि पुरान्तरा ॥ २०८॥ आनेतुं प्रहिता राज्ञा प्रधाना जयसुन्दरीम् । मुदां कुमारनामाङ्कां समर्प्य प्राभृतानि च ॥ २०९॥ ते द्वाःस्थावेदिता नत्वा राज्ञः प्राभृतमार्पयन् । असमानं च सन्मानं तेनापि विदधे मुदा ॥२१०॥ प्रधानैर्जयसुन्दर्या
१ सुवर्णस्य । २ कतिपयैः। ३ हस्तिनः स्कन्धे ।