________________
[५६ ]
॥ ढाल ॥ शम संवेगादिक गुणा, खय उपशम जे आवे रे। दर्शन तेहिज आतमा, शुहोयनाम धरावे रे ॥ वीर० ७ ॥
॥ श्री सम्यग्दर्शन पद काव्यम् ॥ जं दव्य छक्कई सुसदहाणं, तं दंसणं सम्वगुणप्पहाणं । कुग्गाह-वाहीउवयन्ति जेणं, जहा विसुद्धण रसायणेणं ॥६॥
॥ काव्यम् ॥ विमल केवल भासन भास्कर, जगतिजन्तुमहोदयकारणम् । जिनवरं बहुमान जलौघतः, शुचिमनाः स्नपयामि विशुद्धये ।६
मन्त्र-ॐ ह्रीं श्रीं अर्ह परमात्मने, अनन्तानन्त ज्ञानशक्तये, जन्म-जरा-मृत्यु निवारणाय, श्रीसम्यग्दर्शनपदे, पंचामृतं, चन्दनं, पुष्पं, धूपं, दीपं-अक्षतान्, नैवेद्य फलंवस्त्रं-यासं यजामहे स्वाहा । ॥ अथ सप्तमी श्रीसम्यग ज्ञान पद पूजा ॥
॥ दोहा॥ सप्तम पद श्री ज्ञाननो, सिद्ध चक्र तप माह । आराधीजे शुभ मने, दिन-दिन अधिक उच्छाह ॥१॥