________________
अविद्यासंज्ञितस्तस्मात्संस्कारो जायते दृढः । येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते ॥१२॥
Verse 12
अन्वयार्थ – ( तस्मात् ) उक्त विभ्रम से ( अविद्यासंज्ञितः) अविद्या नाम का संस्कार ( दृढः ) दृढ़ - मजबूत या गाढ़ा ( जायते ) हो जाता है (येन ) जिसके कारण ( लोकः ) अज्ञानी जीव (पुनरपि ) जन्मान्तर में भी ( अङ्गमेव ) शरीर को ही ( स्वं अभिमन्यते ) आत्मा मानता है।
As a result of the above mentioned misapprehension, the impression of what is termed as illusion (avidya) that the worldly man carries with him gets deeper; he then keeps on believing, for many births, that the body only is the soul.
29