________________
Etichet ææe 90
(९) वेज्जावच्चकरणभावणा
गुणवंतेसु साहुसु दुक्खोवणिवादे सदि णिरवज्जविहिणा तदुक्खहरणं वेज्जावच्चं णाम। वेज्जावच्चस्स दसपत्ताणि आइरियोवज्झायतवस्सिसिक्खगिलाणगणकुलसंघसाहुमणुण्णभेएण होंति। तेसु पंचाचारपालणाय णियपरसिस्सेसु य कुसला आइरिया। सीसाणं जिणागमपाढणे कुसला उवज्झाया। सव्वदोभदादिघोरतवोकम्मकुसला तवस्सी। सिद्धंतसत्थाणमज्झयणपरा मोक्खमग्गिणो सिक्खा। रोगपीडिदा गिलाणा। वुड्डमुणीणं समुदाओ गणो। आइरियस्स सीसाणं परंपरा कुलो। रिसिमुणिजइअणगारभेएण चउविहसमणसमूहो संघो। चिरपवज्जिदो साहू। आइरियादिसव्वसंघस्स पिओ मणुण्णो। एदेसिं रोगकिलेसादिकट्ठसमावण्णे सव्वपयारेण सेवासससाकरणं वेज्जावच्चं । मुणिणा वेज्जावच्चं णिरवज्जेण कायव्वं जेण छक्कायजीवविराहणा ण हवे। असक्कावत्थाए मलमत्तादिदेहवियाराणं अवहरणं मिट्रोवदेसेण मणसमाहाणं आवस्सयोवयरणपदाणं जेण भयं ण हवे तं पबंधकरणं पादादिमद्दणं इच्चेवमादियं वेज्जावच्चं णाम। एवंविहं तवोकम्मं सुहझाणकारणेण धम्मबुद्धीए य एव कादव्वं ण अण्णविहपदग्गहणपूयाखाइपसंसादिपत्तिकारणेण।
वेज्जावच्चेण साहू सगप्पम्मि दुगुंछादेहरागसंकियवुत्तिअपसत्थरागादिसत्तुं विणासिय चित्तसुद्धिं करेइ परस्स य धम्मपालणे मरणकाले सुहेण आराहणाकरणे य सहाई होदि तेण अंतरंगतवं वेज्जावच्चं भणियं। वेज्जावच्चेण किण्हराइणा तित्थयरणामकम्म बद्धं । सच्चमेव
वेज्जावच्चतवो खलु महागुणो चित्तसुद्धिकरो पुज्जो।
किण्हेण जेण बद्धं तित्थयरणामकम्म सुह। ति.भा.११॥ पासुअदव्वेण वेज्जावच्चकरणे संजदस्स वि पावकम्मणो बंधो ण होदि किंतु कम्मणिज्जरणमेव। तेण सह तित्थयरसरिससेट्ठपुण्णकम्मपयडिबंधो, साहम्मिसु वच्छलदाए वुड्डी, मणे णिराकुलत्तं, जसपसरणं, संघे मण्णदा इच्चादिअणेयफलसंजुत्तं तं णादव्वं । पुज्जपुरिसेसु अणुराएण विणा वेज्जावच्चं ण संभवइ तेण कारणेण पत्तदाणं जिणदेवपूया य वेज्जावच्चे अंतब्भवंति त्ति आइरियसमंतभट्वेण उग्धोसिदं।