________________
धम्मकहा 088
(८) साहुसमाहिभावणा मुणिगणाणं तवे केणचि कारणेण विग्धे जादे पयत्तेण णिवारणं भंडागारे अग्गिपसमणमिव साहुसमाही णाम। साहुसमाहिभावणा णिच्चं साहुणा कादव्वा। अण्णसाहुस्स विग्घे जादे हि साहुसमाहिभावणा जदि एयंतेण हवे तो परावेक्खी भावणा जाएज्ज। तेण णियमणेण णियमणवचिकायजोगाणं संजदकारणं अप्पमत्तो होदूण पवट्टणं च णिजस्सियसाहूसमाही होदि । सच्चमेव
अपमत्ता जा चरिया मणवयणकायजोगजुत्ताणं।
साहूणं सा भणिदा साहुसमाहिभावणा होदि॥ ति.भा. ५८॥ ण च समाहिकाले एवंविहभावणा संभवदि किंतु सव्वकालं जदो चित्ते विक्खेवाहावो समाही णाम। जो साहू सगचित्ते ईसाकोहमाणलोहादिवियारेण णियचित्तं ण मलिणइ सो अण्णसाहूणं चित्तं वि सोधेइ। णियणियडवसिणं साहम्मिसाहुं जो ण हीलेइ सो सव्वकालं साहुसमाहिभावणाजुदो होइ। साहुसमाहिभावणाअ णिमित्तेण सगपरिणामाणं विसुद्धी वड्डेदि। अण्णसाहुस्स मणम्मि पहावो अप्पसरूवविण्णा-दस्सेव होदि ण अण्णस्स। एगसमये राया सेढिगो भयवंतमहावीरस्स समवसरणे गच्छइ। मज्झपहे सो एगं धम्मरुई मुणिं पासइ जस्स मुहे विचित्ता वियडी दीसदि । तस्स कारणं गोयमदेवं पुच्छइ। गोयमगणहरेण तस्स कारणं कहिदं। अंत एवं वि भणिदं जं- अंतोमहत्तं जदि इत्थं कलुसपरिणामा हवेज्ज तो णिरयाउबंधजोग्गपरिणामा वि। तेण सेढिय! पडिबोहिय तस्स थिरत्तं कायव्वं । सेढिगो तत्थ गदो। पडिबोहणं कदं । जेण परिणामाणं थिरत्ता जादा। तक्खणे सुक्कझाणबलेण केवलणाणं पत्तं । धम्मरुइकेवलिणं आगंतूण देवा पूजंति । एसो पहावो साहुसमाहिभावणाअ जाणिज्जो।
जत्थ रुई तत्थ मग्गो वि