________________
धम्मकहा 2000 86
(७) सत्तीए तवभावणा
मणस्स इच्छाणिराहेण कायकिलेसद्वारेण चिदप्पम्मि लीणदा तवो। सो खलु बहिरब्भंतरभेएण बारसविहो होदि । तत्थ अणसणं अवमोदरियं वित्तिपरिसंखाणं रसपरिच्चागो विवित्तसेज्जासयणं कायकिलेसो चेदि बाहिरतवो छव्विहो । पायच्छित्तं विणओ वेज्जावच्चं सज्झाओ विउसग्गो झाणं चेदि छव्विहो अब्भंतरतवो । तेसु चउव्विहारस्स परिच्चयणं एगदोतिचदुआदिछम्मासपज्जतं अणसणतवो। छुहाए ऊणभोयणकरणं अवमोदरियं । भोयणभायणगिहदायगादिसंकप्पवसेण भोयणकरणं वित्तिपरिसंखाणं । छव्विहरसेसु दुद्धदहिघिदतेलगुडलवणभेएस एयदोपहुडिरसाणं परिच्चागो रसपरिच्चागो। तिरिक्खणवुंसयवणिदासरागजणरहिदे एयंतणिज्जणट्ठाणे सेज्जासयणं विवित्तसेज्जासयणं । पल्लंकासणादिणा चिरं आदावणादिजोगेण कायस्स संतावणं कायकिलेसो । गुरुसमक्खं णियदोसणिवेदणं पायच्छित्तं । रयणत्तयादिगुणाणं गुणवंताणं च पूयासक्कारो विणओ । आइरियादिदसविहपत्ताणं कारण महुरवयण पसंसमणेण य दुक्खावहरणं वेज्जावच्चं । खाइपूयालाहलोहेण विणा कम्मणिज्जरट्टं अट्ठगसमवेदं सत्थाणं पढणपाढणलेहणोवदेसणचिंतणादियं सज्झाओ। अंतरंगबहिरंगोवहिपरिच्चयणं विउसग्गो । धम्मसुक्कज्झाणेसु परिणदी झाणं । बाहिरतवोकम्मं वि अंतरंगतवस्स वुड्डिकारणं होदि तेणेव उसहदेवेण बाहुबलिणा सव्वतित्थयरेहि सव्वमहापुरिसेहिं अणुदिं । तवेण विणा मोक्खो ण होइ। अणेयरिद्धीणं पत्ती तवेण सहजेण होइ। अहो ! मंदोदरीए पिअरो राया मओ मुणी होदूण णिक्कंखं तवं कुव्वंतो सव्वोसहिइड्विं पयडेइ । विण्डुकुमारमुणी विकिरियारिद्धिं तवबलेण लहेदि । सत्तीए अणिगूहियवीरिएण तवोकम्मं कादव्वं । सरसाहार ओसहजणिदसामत्थं णाम सत्ती बलं वा होदि । वीरियंतराइयकम्मखओवसमेण अप्पणो सत्ती वीरियं णाम। जहा अणलेण तत्तं सुवणं सिग्धं सुद्धं जादि तहा कम्ममलकलंकिदो आदा तवोकम्मेण सुद्धो होदि । बारहविहतवेसु झाणतवो सव्वुक्कस्सो । झाणबलेण जोगी कम्माई चुण्णं करेदि तहा जहा वज्जघादेण पव्वदा चुण्णंति । तवेण सह अज्झप्पझाणस्स जोगो सहवोवलद्धीए हेऊ । सच्चमेव
तवस्स कज्जं किल पावहाणी अज्झप्प कज्जं चिरमोहहाणी ।
दोहं वि जोगेण सहावलद्धी समासदो भण्णदि आदसुद्धी ॥ ति.भा. ४८ ॥
OO