________________
धम्मका a 84
उसहदेवतित्थयरो, राणी सिरिमई राया सेयंसो, मंती उसहदेवस्स पुत्तो भरदो, पुरोहिदो उसहदेवस्स बाहुबली पुत्तो, सेणावई उसहसेणणामगो सुदो, सेट्ठो य अणंतविजयणामगो पुत्तो चउरो तिरिक्खा य कमेण अनंतवीरिओ, अच्चुओ, वीरो वरवीरो य णाम आ सुदा होंति । आहारदाणं जेण दत्तं तेण ण केवलं भोयणं दत्तं किंतु रयणत्तयं हि पदत्तं जदो तेण विणा रयणत्तयस्स हिंदी चिरं ण होइ। ओसहदाणेण सिरिकिण्हो महारायो तित्थयरणामकम्मं बंधेदि । कोंडेसगोवो सत्थदाणफलेण सुदकेवली होदि । अभयदाणफलेण सूअरो वि सग्गंगदो त्ति पसिद्धी । णियसत्तिं अणिगूहिय दाणकरणं तित्थयरणामसुहकम्मं बंधेदि ।
. . .
जोव्वण काले धम्मे रुइगो जो जाण णियउभव्वो सो । साहू जाणदि जोग्गं तेण दिसादरिसणं सेयं ॥ -अनासक्तयोगी३/१६