________________
धम्मकहा 038
(१३) धणसिरिकहा लाडदेसे भिगुकच्छणयरे राया लोयपालो णिवसित्था। तत्थेव एगो धणवालो णाम सेट्ठो सगित्थीए धणसिरीए सह जीवणयावणं कुणी। धणसिरी सहावेण णिद्दयाए तप्परा कुडला आसि। ताए सुंदरीणामेण पुत्ती गुणवालणामेण एगो पुत्तो य अत्थि। जदा धणसिरीआ पुत्तजम्मो ण होईअ तदा ताए कुंडलणामसुदो पुत्तबुद्धीए पालिदो। कालंतरे धणवालो मुदो। पच्छा सा कुण्डलेण सह सहवासं काउं लग्गा। एगदा धणसिरी कुण्डलं कहेदि- अहं गुणवालं गोचारटुं गोखरे पेसिहामि तक्काले तुं तं हणेज्जाहि जेण अम्हे सच्छंदेण वसामो। एवं भासंतीअ मायाअ वयणं सुंदरी सुणेइ । सा णियभाअरं कहेदि-अज्ज रत्तीए माया तुम अरण्णे गोधणेण सह पेसिस्सए तत्थ कुण्डलहत्थेण ते मरणं होज्ज अदो सावधाणेण चिट्ठसु।
धणसिरी रत्तीए अंतिमपहरे गुणवालं कोक्किय कहेदि- पुत्त! अज्ज कुण्डलस्स आरोग्गं णत्थि तेण गोधणं गहिय तुम णेहि । गुणवालो गोधणं गहिय अरण्णे गदो। तत्थ एयं कटुं वत्थेण आवरिय सयं लुक्केइ । कुण्डलेण गंतूण 'एत्थ गुणवालोत्थि' त्ति मुणिय आवरियकटे पहारो कदो। तक्काले गुणवालेण वि तलवारेण सो हदो। घरम्मि आगदं गुणवालं धणसिरी पुच्छेइकुण्डलो कत्थ गदो। गुणवालो भणइ- इणमो तलवारो कुण्डलं जाणेइ। तदणंतरं लोहिदलितबाहुं पस्सिय धणसिरी तेणेव तलवारेण गुणवालं घादेदि। भादरस्स मरणं पेक्खिय सुंदरी मूसलेण जणणी पीडेदि । तदाणिं कोलाहलेण कोदवाला समागदा। ते धणसिरिं गहिय रायणो समक्खं णेति। राइणा गदभारोहणकण्णणासाकत्तणादिदण्डेण दण्डिदा। तेण मरणं कादूण दुग्गदिं पत्ता सा।
धम्मस्स मूलं खु दया-पवुत्ती, स धम्मिगो जो सु दयाहिदत्थो। सव्वेसु तित्थेसु सुधम्मदाणे, विणा दयं सव्वणिरत्थयं तं॥
-अनासक्तयोगी २/७