________________
धम्मकहा ee 106
(१५) मग्गपहावणभावणा
णाणतवजिणपूयादिविहिणा धम्मपयासणं मग्गपहावणा णाम । जेण कारणेण परसमयाणं पहावो मंदो होदूण जणा अण्णाणतिमिरं विणासिय सम्म मग्गं पावेदि ताणि कारणाणि कादव्वाणि। सावयेहि पमुहेण जिणिंदपूयाकल्लाणवदमहोस्सवविहाणादियणुट्ठाणं आढप्पिज्जइ । समणेहि पमुहेण सिद्धतणायादिबहुविहणाणेण तवेण य कुणिज्जइ। जदि मग्गपहावणाए समत्थो ण होज्ज तो मए अप्पहावणा ण हवे त्ति भएण सया णियधम्मपालणा कादव्वा। जिणतित्थजिणवाणीरक्खणेण वि मग्गपहावणा होदि । जिणतित्थाणं पुणुरुद्धारं णवतित्थणिम्मावणं वि धम्मसंसकियं वड्डेदि। तहेव जिण्णसत्थाणं उद्धरणं णवरूवेण पयासणवारेण होदि । सच्चमेव
रइऊण णवं सत्थं जिण्णं रक्खेदि पुण पयासेदि।
सुत्तत्थमणुसरंतो मग्गपहावणापरो सो हि॥ पुव्वाइरियेहि सव्वसत्थाणि पाइयभासाए रचिदाणि। आइरियाणं एयठाणादो ठाणंतरगमणेण सा भासा वि सोरसेणजणवदादो दक्खिणभागदेसे सयं गदा। तेण पाइयभासाए पढणं पाढणं रयणाकरणं वि मग्गपहावणाए कारणं मूलभासापरिचएण विणा धम्मगंथमाहप्पस्स अभावादो। जिणुत्तसत्थेसु ववहारणिच्छयाणं दोण्हं णयाणं वण्णणं कदं। जदि एगणयस्स अवलंबणेणेव वक्खाणं तच्चकहणं पमुहेण कीरइ तो एयंतमदपसंगादो जिणमग्गस्स अप्पहावणा होदि। सव्वाणि वत्थूणि अणेयंतधम्मजुदा सादवादेण सत्तभंगाहारेण य कहणजोग्गा होति। तेणेव वुत्तं
जइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह।
एक्केण विणा छिज्जइ तित्थं अण्णेण पण तच्च॥ (आ.ख्या.टी.) णिच्छयणयस्स विसओ अणुभूइपमुओ झाणकाले णिग्गंथेहि उवलद्धो होदि तदभावे ववहारणयस्स विसओ सव्वकाले अज्झयणचिंतणमणणपमुहो सव्वेहिं उवलद्धो होइ त्ति जाणिय जो वट्टेदि सो णिव्विवादेण मज्झत्थो होदूण णियधम्मजिणधम्ममग्गं उवलद्धेइ । जो जिणमग्गं सद्दहदि सो कलहेण विवादेण य मग्गंण दूसेदि । धीरो वीरो सव्वगंथाणं णाणी णायविसारदो पंथवामोहविमुक्को हि णिग्गंथमोक्खमग्गं पयासेइ। जिणिंदसेट्ठवारिसेणमुणिपहुडिसरिसो सो उवगृहणट्ठिदिकरणंगेहि सह अटुंगधारगो वि होदि। कया वि समणेहि मंततंतकारणाणि जिणमग्गस्स पहावणाकारणेण वि ण अवलंबिज्जाणि जिणसुत्तेसु पडिसेहादो।
נ
נ
נ