________________ 20 Introduction ___“पले स्वगुरोर्नाम सूचितं श्री जयशेखर इति / अर्थाप्रांगपुरीय तपागच्छाधिराज श्री जयशेखरसूरेः पट्टस्थः श्री. रत्नशेखरसूरिरिमां संबोधसप्ततिं चकार // यदुक्तम् / श्रीमन्नागपुरीयाह्न तपोगणकजारुणाः। शानपीयूषपूर्णांगाः सूरीन्द्रा जयशेखराः // 1 // तेषां पत्कजमधुपाः सूरयो रत्नशेखराः। सारं सूत्रात्समुद्धत्य चक्रुः संबोधसप्ततिम् // 2 // . Hence जयशेखर was गुरु but in fact was प्रगुरु (गुरु' गुरु), because in the प्रशस्तिs of सिरिवालकहा, गुणस्थानकक्रमारोहसवृत्ति, गुरुगुणषट्त्रिंशिका, ( see p. 24 ) the author clearly refers to वज्रसेन as his गुरु. (2) In गुणस्थानकक्रमारोहसवृत्ति the last verse is: " इत्युद्धृतो गुणस्थानरत्नराशिः श्रुतार्णवात् / ___पूर्वर्षिसूक्तिनावैव रत्नशेखरसूरिभिः // 135 // Here रत्नशेखरसूरि's name is merely given but further particulars are given in his own commentary thereon as under : कैरुद्धृतः ?- रत्नशेखरसूरिभिः-बृहदगच्छीयश्रीवज्रसेनसूरिशिष्यैः श्री हेमतिलकसूरिपट्टप्रतिष्ठितैः श्रीरत्नशेखरसूरिभिः स्वपरोपकाराय प्रकरणसूपतया प्रकटितइत्यर्थः // 135 // Here रत्नशेखरसूरि definitely refers to himself as the pupil of a theft and a successor of हेमतिलकसूरि who was the Pattadhara-successor of वज्रसेनसूरि. This fact is further co