SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ TATTVARTHA-BHASYA-TIKA AND BHAGAVATI ARADHANA There are similarities between some verses quoted in the TattvarthaBhasya-sika and those of the Bhagavati Aradhana. These verses throw valuable light on the doctrine of dhyana and are quoted here to enable scholars to determine the chronology of the two texts. 1. TBhT, p. 571 18: तदपूर्वकरणमिष्टं कदाचिदप्राप्तपूर्वत्वात् / BhA, 2087c-d: होइ तमपुव्वकरणं कयाइ अप्पत्तपुव्वंति / 2. TBhT, p. 57 11 28-33, and p. 58 11 1-4 : अथ स क्षपयति निद्रानिद्रादित्रयमशेषतस्तत्र / नरकगमनानुपूर्वी नरकगतिं चापि कात्न्येन // सूक्ष्मस्थावरसाधारणातपोद्योतनामकर्माणि / तिर्यग्गतिनाम तथा तिर्यग्गत्यानुपूर्वी च // चतुरेकद्वितीन्द्रियनामानि तथैव नाशमुपयान्ति / तिर्यग्गतियोग्यास्ताः प्रकृतय एकादश प्रोक्ताः // अष्टौ ततः कषायान् पण्डकवेदं ततस्ततः स्त्रीत्वम् / क्षपयति पुंवेदे सङक्रमय्य षण्णोकषायांश्च // पुंस्त्वं क्रोधे क्रोधं माने मानं तथैव मायायाम् / मायां च तथा लोभे स क्षपयति सङ्क्रमय्य ततः / / BhA, 2088-91 : अणिवित्तिकरणणामं णवमं गुणठाणयं च अधिगम्म / णिद्दाणिद्दा पयलापयला तध थीणगिद्धि च / / णिरयगदियाणुपुवि णिरयगदि थावरं च सुहुमं च / साधारणादवुज्जोवतिरयगदि आणुपुवीए / इगविगतिगचदुरिदियणामाई तप तिरिक्खगदिनाम / खवयित्ता मज्झिल्ले खवेदि सो अट्ठवि कसाए / / तत्तो णपुंसगित्थीवेदं हासादिछक्कपुंवेदं / कोघं माणं मायं लोभं च खवेदि सो कमसो //
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy