________________ 22 ] नित्य नियम पूजा द्रोणमुखमहानंदनं कुरु कुरु सर्व लोकानन्दनं कुरु कुरु / सर्व देशानन्दनं कुरु कुरु / सर्व यजमानानन्दनं कुरुकुरु / सर्व दुःख हन हन, दह दह, पच पच कुट कुट, शीघ्र शीघ्र। यत्सुखं त्रिषु लोकेषु व्याधिर्व्यसनवर्जितं / अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते / शिवमस्तु / कुलगोत्रधनधान्यं सदास्तु / चन्द्रप्रभ-वासुपूज्यमल्लि वर्द्धमान पुष्पदन्त-शीतल-मुनिसुव्रत नेमिनाथ-पार्श्वनाथ इत्येभ्यो नमः // ( इत्यनेन मन्त्रेण नवग्रहार्थ गन्धोदकधारावर्षणम् ) (गन्धोदकवन्दनमंत्रः) निर्मल निर्मलीकरणं पवित्रं पापनाशनम् / जिनगन्धोदकं बन्दे कर्माष्टकनिवारणम् / / इति गन्धोदकवन्दनम् / अथ बहच्छान्तिमंत्राः प्रारभ्यते ॐ ह्रीं श्रीं क्लीं ऐं अहं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं इवी इवीं क्ष्वी वी द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमो अहंते भगवते श्रीमते ॐ ह्रीं क्रौं मम पापं खंडय खंडय हन हन दह दह पच पच पाचय पाचय शीघ्र कुरु करु / ॐ नमोऽर्ह झं झ्वी क्ष्वी हं सं झं वं वः पः हः क्षांक्षी क्षु क्षधे झैं क्षौं क्षः ॐ ह्रां ह्रीं ह्रह है है हौं हः अ सि आ उ सा नमः मम पूजकस्य (सर्वेषां पूजकानाम् ) ऋद्धि वृद्धिं कुरु कुरु स्वाहा /