________________ नित्य नियम पूजा [ 17 दुर्भिक्षं चोर-मारी क्षणमपि जगतां मा स्म भूज्जीवलोके, जैनेन्द्र धर्मचक्र प्रभवतु सततं सर्व सौख्य प्रदायि // 7 // प्रध्वस्त घाति कर्माणः केवलज्ञान-भास्कराः / कुर्वन्तु जगतां शांति वृषभाद्या जिनेश्वराः ||8 प्रथमं करणं चरणं द्रव्यं नमः / यथेष्ट प्रार्थना / शास्त्राभ्यासों जिनपति नुतिः संगति सर्वदायेंः, सवृत्तानां गुण गण कथा दोषवादे च मौनं / सर्वस्यापि प्रिय हित वचो भावना चात्मतत्त्वे / सम्पद्यन्तां मम भव भये यावदेतेऽपवर्गः // 9 / आर्यावृतं / तव पादौ मम हृदये मम हृदयं तव पद द्वये ली। तिष्ठतु जिनेन्द्र ! तावद्यावनिर्वाण संप्राप्तिः // 10 // बक्खर-पयत्थ-हीणं मत्ता हीणं च जं मए भणियं / तं खमऊ णाणदेवाय मज्झवि दुक्खक्खयं दितु / 11" दुक्ख-खयो कम्म-खओ समाहिमरणं च वोहि-लाहोय / / मम होउ जगद्-बंधव तव जिणवर चरण-सरणेण // 12 // संस्कृत प्रार्थना / त्रिभुवन गुरो ! जिनेश्वर ! परमानन्देक कारन कुरुष्व है। मयि किंकरेत्र करुणां यथा तथा जायते मुक्तिः / / 13 / ' निविण्णोहं नितरामर्हन् बहुदुःखया भवस्थित्या / अपूनर्भवाय भवहर ! कुरु करुणामंत्र मयि दीने / / 14 / / 12