________________ 82 ] बाड़मेर जिले के प्राचीन जैन शिलालेख - . (370) 28 श्यामला पार्श्वनाथ :--- सं 2016 माघ सु 14 तिथौ गुरुपुष्ययोगे सप्तफणान्वितं श्री-- पार्श्वनाथप्रतिविम्ब मेवानगरे श्रीसंघेन कारितं प्रा. शान्ति- लक्ष्मी. भव्य-मानक- विद्या विजयेन सुछत्रेःसह हितान्तेवासी-प्राचार्यदेव विजय हिमाचलसूरिभिः / कल्याणमस्तु / (371) * 26. श्यामला पार्श्वनाथ छत्री पर :-- .. सं. 2016 गुरुपुष्ययोगे श्रीश्यामलापार्श्वनाथ बिम्ब मेवानगरे प्रतिष्ठितं प्राचार्य देव-विजय हिमाचलसूरिभिः . . (372) : 30. सरस्वती:..... ॐ श्रीसरस्वतिदेव्यो तमः। स. 2016 माघ सु. 14 गुरुपुष्पयोगे श्रीसरस्वती-मूर्ति कारापितं प्रतिष्ठापित च मेवानगरे श्रीसंधेन प्रतिष्ठितं विजयहिमाचलसूरिभिः श्री रस्तु। नामस्ते शारदादेवी कश्मीरप्रतिवासिनी त्वामहं प्रार्थये / माता विद्यादानं प्रदेहिम् / विद्यानन्दविजय श्रीरस्तु श्री / / (372) 31. सुमतिनाथ / श्री महेसाणानगरे श्रीवीर सं. २४६८वर्षे वैशाख सु 6 दिन श्री. समतिजिनबिम्ब शेरगढ़ नि. चौथमल सपुत्र टाणचन्देन कारित प्रतिष्ठितं च तपा. प्रा. कैलाशसागरसूरिणा // " (374) /32. शान्तिनाथ :-- . स्थस्ति श्र महेसाणानगरे वि. सं. 2028 वर्षे बैशाख सुद 6 दिन श्री शांतिनाथजिनबिम्ब भावनगर नि. मगनलाल सपुत्र रामचन्द्र सपत्नी चन्दनलक्षम्या कारितं प्रतिष्ठितं च तपा. प्रा. श्रीकैलाससागरसूरिणा। पंचतीर्थो मन्दिर 1. पार्श्वनाथ-अग्रभाग:- . संवत् 1504 वर्षे वैशाख सुदि 7 छाजहड़गोत्रे श्रीपार्श्वनाथबिंब मह कुन्तपालेन कारितं / /