________________ જયધવલા ટીકામાં નિર્ચાઘાત સ્થિતિઉદ્વર્તનાનું સ્વરૂપ 181 આ વિવરણ કર્મપ્રકૃતિની બન્ને ટીકાઓ અને પંચસંગ્રહની બન્ને ટીકાઓના આધારે કર્યું છે. કષાયપ્રાભૃતચૂર્ણિની જયધવલા ટીકામાં સ્થિતિસંક્રમ અધિકારમાં ४ह्यु छ, 'तत्थ ताव पुव्वणिरुद्धट्ठिदी णाम सत्तरिसागरोवमकोडाकोडीणं बंधपाओग्गा अंतोकोडाकोडीमेत्तदाहट्ठिदी घेत्तव्वा / तिस्से उवरि समयुत्तर-दुसमयुत्तरादि कमेण बंधमाणस्स जाव आवलिया अण्णेगो च आवलियाए असंखे० भागो ण गदो ताव तिस्से ट्ठिदीए चरिमणिसेयस्स पयदुक्कड्डणा ण संभवइ, वाघादविसए णिव्वाघादपरूवणाए अणवयारादो / तम्हा आवलियाइच्छावणाए तदसंखेज्जभागमेत्तजहण्णणिक्खेवे च पडिवुण्णे संते णिव्वाघादेणुक्कड्डणा पारभइ / एत्तो उवरि अवट्ठिदाइच्छावणाए णिरंतरं णिक्खेववुड्ढी वत्तव्वा जावप्पणो उक्कस्सणिक्खेवो त्ति / एवं कदे दाहट्ठिदीए णिव्वाघादजहण्णाइच्छावणसमयूणजहण्णणिक्खेवेहि य ऊणसत्तरिसागरोवम-कोडाकोडिमेत्ताणि णिक्खेवट्ठाणाणि दाहट्ठिदिचरिमणिसेयस्स लद्धाणि भवंति। एवमेवदाहट्ठिदिदुचरिमणिसेयस्स वि वत्तव्वं / णवरि अणंतरादीदणिक्खेवट्ठाणेहिंतो एत्थतणणिक्खेवट्ठाणाणि समयुत्तराणि होति / एवं सेसासेसहेट्ठिमट्ठिदीणं पादेक्कं णिरुभणं काऊण समयाहियकमेण णिक्खेवट्ठाणाणमुप्पत्ती वत्तव्वा जाव सव्वमंतोकोडाकोडिमोयरिय अबाहाब्भंतरे समयाहियावलियमेत्तामोदरिदूण ट्ठिदट्ठिदि त्ति / एदिस्से ट्ठिदीए णिव्वाघादजहण्णाइच्छावणा सह सव्वुक्कसओ णिक्खेवो होइ / तस्स पमाणणिण्णयमुवरि कस्सामो / एत्तो हेट्ठिमाणं पि ट्ठिदीणमेसो चेव णिक्खेवो / णवरि अइच्छावणा समयुत्तरादिकमेण वड्ढदि जाव उदयावलियबाहिरट्ठिदि त्ति /